________________
आत्मानुशासनम्
टीकान्तर्गत ग्रन्थान्तरोंके अवतरण
श्लोक
२६६
५४
अवतरण
१ अकर्ता निर्गुणः शुद्धो
२ अन्तस आदेर: ( ? ) ३ एतैर्दोषैर्विनिर्मुक्तः
४ कुमारात्प्राथम्ये अण् ५ ' को नरकः परवशता' इत्यभिधानात्
१०९
६ क्षुधा तृषा भयं द्वेषो
७ 'जननी जन्मभूमि च प्राप्य को न सुखायते' इत्यभिधानात् १३४ ८ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्
९ तस्मिन् इति सप्तमी समाप्तौ अभिना योगे द्वितीया भवति १० त्याज्यस्य (व्यस्य ) वा कर्तरि ११ दिशं न कांचित्
१८ मूढत्रयं मदाश्चाष्टौ
१९ विस्मयो जननं निद्रा
२६७
१२ परोपकाराय सतां हि चेष्टितम्' इति वचनात् १३ प्रज्ञाश्रद्धावृत्तिभ्यो णः
१४ 'प्रोपात्समां (प्रोपोत्सं ) पादपूरणे' इति वचनात् १५ भेदज्ञानात्प्रतीयेते
१६ ' मतिपूर्वं श्रुतम्' इत्यभिधानात्
१७ मतिरप्राप्तिविषया
२० व्रीह्यादेः
२१ 'शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः' इत्याभिधानात्
२२ सेनाया वा
९७
२४७
१.०
तत्त्वार्थ. १-४
४०
१३० ( पर्यभि.. ) जैनेंद्र १।४ । ३ । जैनेंद्रम्. १।४।७५। २६५ ( सौन्दरनन्द काव्य १६-२८ ( य. चंपू ६, पृ. २७०
११२
१७२
१७०
अन्यत्र कहाँ
य. चंपू ५, पृ. २५०
य. चंपू ६, पृ. २७४
जैनेन्द्रम्. ४।१।२८
शाकटायन २|३|६| न्या. वि. ११४-१५ तत्त्वार्थ सूत्र ९-२०
१०
य. चंपू ६, पृ. ३२४
९
य. चंपू ६, पृ. २७४
८६ जैनेन्द्रम् ४।१।४२।
६९
३२ जैनेन्द्रम्. ३।३।१६६।