________________
४२
आत्मानुशासनम् [श्लो० २६४पुनरपि तदभावे प्रज्वलत्युज्ज्वलः सन् भवति हि यतिवृत्तं सर्वथाश्चर्यभूमिः ॥ २६४ ॥ गुणी गुणमयस्तस्य नाशस्तलाश इष्यते।
अत एव हि निर्वाणं शून्यमन्यविकल्पितम् ॥ २६५ ॥ इध ज्वलन इव । अयमर्थ:-- यथा ज्वलन: काष्ठे विनिर्यन् ज्वालावस्थायां प्रज्वलति, पश्चात् स ज्वलन् काष्ठं निष्ठुरं भस्मयित्वा । तदभावे काष्ठाभावे अंगारावस्थायां पुनरपि प्रज्वलतीति । अतः शरीरावस्थायाम् अशरीरावस्थायां च सकलविमलबोधप्रकाशहेतुत्वात् । भवति । हि स्फुटम् । यतिवृत्त यतेः क्षीणकषायस्य अयोगिनश्च वृत्तं यथाख्यातचारित्रम् । भूमिः स्थानम् ।। २६४ ॥ तत्र मुक्तेतरावस्थासाधारणात्मस्वरूपे विप्रतिपत्ति निराकुर्वन गुणीत्यादिश्लोकद्वयमाह-- योगमते हि गुणा ज्ञानादय: आत्मनोऽध्यन्तभित्राः । ते मुक्तावस्थायाम् अत्यन्तं निर्व. त्यन्त, पात्लेव के पात्र तिष्ठतीति । बाह-गो गुणमयः । गुगी आत्मा गुगमयो ज्ञासादिगालः । तस्य गुगस्थ नाशस्तनारा: गुणिनाशः । अत एव गुणनाशे गुणिनो निर्मलतासे जलतो ही रहती है, उसी प्रकार शरीरमें प्रगट हुआ केवलज्ञान जबतक वह शरीर रहता है तब भी- आर्हन्त्य अवस्थामें भी- प्रकाशित रहता है तथा उस शरीरके नष्ट हो जानेपर सिद्धावस्थामें भी वह स्पष्टतया अनन्त कालतक प्रकाशित रहता है । यह क्षीणकषाय एवं अयोगी जिनके उस यथाख्यातचारित्रका प्रभाव है जो छद्मस्थ जीवोंको आश्चर्य उत्पन्न करनेवाला है ॥ २६४ ॥ गुणवान् आस्मा गुणस्वरूप है- गुणसे अभिन्न है । अतएव गुणके नाशका मानना गुणीके ही नाशका मानना है । इसीलिये अन्य वादियोंने (बौद्धोंने)
आत्माके निर्वाणको शून्यके समान कल्पित किया है तथा जैनोंने उस निर्वाणको अन्य राग-द्वेषादिरूप शुभाशुभ भावोंसे शून्य कल्पित किया है । विशेषार्थ-- नैयायिक और वैशेषिक गुण और गुणीमें सर्वथा भेदको स्वीकार करते हैं। उनके मतानुसार गुणीमें गुण समवाय सम्बन्धसे रहते हैं । वह समवाय नित्य, व्यापक और एक है । वे मुक्तावस्थामें आत्माके बुद्धि, सुख, दुख, इच्छा, द्वेष, प्रयत्न, धर्म, अधर्म और संस्कार इन नौ
1 प यथाख्यातचारित्रं भवति स्थानम् ।