________________
स्यात्सुप्रतिष्ठकाकृतिरनादिनिधनात्मको हाथः सदृश: । वेत्रासनेन मध्यं झल्लर्योर्ध्वं मृदईन ।। १५९ । सप्ताधो नरकाः स्युर्मध्ये द्वीपाम्बुराशयोऽसंख्याः । स्वर्गास्त्रिषष्टिभेदा निर्वाणक्षेत्रमत्रोर्ध्वम् ॥ १६० ॥ अत्युष्णशीत कर्कशरूक्षाशुचिरतिविरसदुर्गन्धि भूमिषु नरकेषूग्रं दुःखं प्राप्नोति पापिजनः ।। १६१ ॥ छेदन - भेदनताडन - बन्धन- विशसन विलम्बनोत्तपन- । ज्वलनादिकर्म सततं प्रकुर्वते नरकिणोऽन्योन्यम् ॥१६२ ॥ एकद्वित्रिचतुः पञ्चेन्द्रियसंज्ञाश्च जगति तिर्यञ्चः । दुःखमनेकविकल्पं पापोदर्कादनुभवन्ति ॥ १६३॥ मनुजेषु पापपाकाद् दुःखमनेकप्रकारमाप्नोति । प्राणिगणः पुण्यवशादभ्युदयसुखानि विविधानि ॥ १६४ ।। शुद्धाशुद्धचरित्रैर्नानाभेदोच्चनीचनिलयेषु । संभूतो देवगणः सौख्यमनो दुःखमनुभवति ॥ १६५ ॥ मर्त्यक्षेत्रसमाने श्वेतच्छत्रोपमे जगच्छिखरे । स्वोत्थं सौख्यमनन्तं विध्वस्ताघो जनो भजते ।। १६६ ।। । इति लोकानुप्रेक्षा ।
अन्वयार्थ यस्मिन् जिसमें जीवाद्यर्था - जीवादि पदार्थ । लोक्यन्ते देखे जाते हैं, पाये
-
-
-
आराधनासमुच्चयम् : २२१
1
जाते हैं। असौ - वह । लोक:- लोक निरुच्यते- कहा जाता है । सः
वह लोक | बहुधा - बहुत
से। प्रभेदैः प्रभेदों के साथ । अधोमध्योर्ध्वभिदा अधोलोक, ऊर्ध्वलोक और मध्यलोक के भेद से।
था तीन प्रकार का । स्यात् - होता है ।
अनादिनिधनात्मक:- अनादि अनिधन स्वरूप है। सुप्रतिष्ठकाकृतिः पुरुषाकार है। अध:
T
मृदंग के । सदृश: समान है।
-अधो लोक । वेत्रासनेन वेत्रासन के सदृश: समान स्यात् होता है । मध्यं - मध्यलोक । झल्लरि झल्लरी या गोल है और ऊर्ध्व ऊर्ध्वलोक । मृदंगेन अथ: - अधोलोक में। सप्त सात । नरका: नरक । स्युः - हैं । मध्ये - मध्य लोक में । असंख्या: - असंख्यात । द्वीपाम्बुराशयः द्वीप और समुद्र हैं। और । अत्र यहाँ । ऊर्ध्वं ऊर्ध्व लोक में। त्रिषष्टिभेदः - त्रेसठ पटल भेद वाले । स्वर्गाः स्वर्ग हैं और । निर्वाणक्षेत्रं निर्वाण क्षेत्र सिद्धलोक
• सिद्धलोक है।
-
-
-
-
-
-
-
1
-
-
-