SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
426 The villages are always flourishing with unploughed rice, other grains, and are surrounded by forests of *puṇḍa* and sugarcane. ||73|| The distance between these cities on Mount Vijaya is 195 *yojanas*, as measured by the omniscient gods. ||74|| Just as the arrangement of these cities has been described in the southern row, so too are there many prosperous cities in the northern row. ||75|| However, the distance between the cities in the northern row is 178 *yojanas*. ||76|| Starting from the west, the names of these cities in order are: ||77|| 1. Arjunī, 2. Cāruṇī, 3. Kailāsavāruṇī, 4. Vivam, 5. Kilikil, 6. Cūḍāmaṇi, 7. Śaśimabhe, 8. Vaṁśāla, 9. Puṣpacūla, 10. Haṁsagarbha, 11. Balāhaka, 12. Śivaṁkara, 13. Śrīhamy, 14. Camara, 15. Śivamandira, 16. Vasumatka, 17. Vasumatī, 18. Siddārthaka, 19. Śatrujaya, 20. Ketumālā, 21. Surendrakānta, 22. Gaganānandan, 23. Aśokā, 24. Viśokā, 25. Vītaśokā, 26. Alakā, 27. Tilakā, 28. Tilakānta, 29. Ambara, 30. Mandira, 31. Kumuda, 32. Kunda, 33. Gaganavallabha, 34. Dyutilaka, 35. Bhūmitilaka, 36. Gandharvapura, 37. Muktāhāra, 38. Nimisa, 39. Agnijvāla, 40. Mahājvāla, 41. Śrīniketa, 42. Jayāmaya, 43. Śrīvāsa, 44. Maṇivālya, 45. Madrāśva, 46. Sadhananjay, 47. Gokṣīra, 48. Phena, 49. Akṣobhya, 50. Giriśikharā, 51. Dharaṇī, 52. Dhāraṇī, 53. Durga, 54. Durdharā, 55. Sudarśana, 56. Mahendrāyapura, 57. Vijayasahaya, 58. Sugandhinī, 59. Vajrārdhatara, 60. Ratnākara. Thus, these sixty great cities adorn the northern row, their splendor rivaling that of the cities of heaven. ||78-87||
Page Text
________________ ४२६ आदिपुराणम् अकृष्टपच्यैः कलमः धान्यैरन्यैश्च सम्भृताः । पुण्डे भुवनसंछनसीमानो निगमाः सदा ॥७३॥ पुराणमन्तरं चात्र स्यात् पन्चनवतं शतम् । प्रमाणयोजनोदिष्टं मानमाप्तैर्निदर्शितम् ॥७४॥ पुराणि दक्षिणश्रेण्यां यथैतानि तथैव वै। मवेयुरुत्तरश्रेण्यामपि तानि समृद्धिभिः ॥५॥ किन्वन्तरं पुराणां स्यात् तन्त्रकैकं प्रमाणतः । योजनानां शतं चाष्ट सप्ततिश्चैव साधिका ॥७॥ तेषां च नामनिर्देशो मवेदयमनुक्रमात् । पश्चिमां दिशमारभ्य यावत् षष्टितमं पुरम् ॥७॥ अर्जुनी चारुणी चैव सकैलासा च वारुणी । विवमं किलिकिलं चूडामणि शशिमभे ॥७॥ वंशालं पुष्पचूलं च हंसगर्मबलाहको । शिवंकरं च श्रीहम्य चमरं शिवमन्दिरम् ॥७९॥ 'वसुमत्कं वसुमती नाम्ना सिद्धार्थकं परम् । शत्रुजयं ततः केतुमालाल्यं च मवेत् पुरम् ॥८॥ सुरेन्द्रकान्तमन्यत् स्यात्ततो गगननन्दनम् । अशोकान्या विशोका च वीतशोका च सत्पुरी ॥४१॥ अलका तिलकाख्या च तिलकान्तं तथाम्बरम् । मन्दिरं कुमुदं कुन्दमतो गगनवल्लभम् ॥८२॥ घुभूमितिलके पुयौ पुरं गन्धर्वसाह्वयम् । मुक्ताहारः सनिमिषं चाग्निज्वालमतः परम् ॥४३॥ महाज्वालं च विज्ञेयं श्रीनिकेतो जयामयम् । श्रीवासो मणिवाल्यं मद्राश्वं सधनञ्जयम् ॥८॥ गोक्षीरफेनमक्षोभ्यं "गिर्यादिशिखराहयम् । धरणी धारणी दुर्ग दुर्धराख्यं सुदर्शनम् ॥८५॥ "महेन्द्रायपुरं चैव पुरं विजयसाहयम् । सुगन्धिनी च"वज्रार्धतरं रत्नाकरायम् ॥८६॥ भवेद् "रत्नपुरं चास्यमुत्तरस्यां पुराणि ये । श्रेयां स्वर्गपुरभीणि भान्त्येतानि महान्स्यहम् ॥७॥ गाँवोंका परिवार है तथा खेट मडम्ब आदिकी रचना जुदी-जुदी है ।।७२॥ वे गाँव बिना बोये पैदा होनेवाले शाली चावलोंसे तथा और भी अनेक प्रकारके धानोंसे सदा हरे-भरे रहते हैं तथा उनकी सीमाएँ पौंडा और ईखोंके वनोंसे सदा ढकी रहती हैं॥७३॥ इस विजया पर्वतपर बसे हुए नगरोंका अन्तर भी सर्वज्ञ देवने प्रमाण योजनाके नापसे १९५ योजन बतलाया है ॥४॥ जिस प्रकार दक्षिण श्रेणीपर इन नगरोंकी रचना बतलायी है ठीक उसी प्रकार उत्तर श्रेणीपर भी अनेक विभूतियोंसे युक्त नगरोंकी रचना है ।।७५।। किन्तु वहाँपर नगरोंका अन्तर प्रमाणयोजनसे कुछ अधिक एक सौ अठहत्तर योजन है ॥७६।। पश्चिम दिशासे लेकर साठवें नगर तक उन नगरोंके नाम अनुक्रमसे इस प्रकार हैं-11७७॥ १ अर्जुनी, २ वारुणी, ३ कैलासवारुणी, ४ विद्युत्प्रभ,५ किलिकिल, ६ चूडामणि, ७ शशिप्रभा, ८ वंशाल, ९ पुष्पचूड़, १० हंसगर्भ, ११ बलाहक, १२ शिवंकर, १३ श्रीहये, १४ चमर, १५ शिवमन्दिर, १६ वसुमत्क, १७ वसुमती, १८ सिद्धार्थक, १९ शत्रुजय, २० केतुमाला, २१ सुरेन्द्रकान्त, २२ गगननन्दन, २३ अशोका, २४ विशोका, २५ वोतशोका, २६ अलका, २७ तिलका, २८ अम्बरतिलक, २९ मन्दिर, ३० कुमुद, ३१ कुन्द, ३२ गगनवल्लभ, ३३ द्युतिलक, ३४ भूमितिलक, ३५ गन्धर्वपुर, ३६ मुक्ताहार, ३७ निमिष, ३८ अग्निज्वाल, ३९ महाज्वाल, ४० श्रीनिकेत, ४१ जय, ४२ श्रीनिवास,४३ मणिवत्र, ४४ भद्राश्व, ४५ भवनंजय, ४६ गोक्षीर, ४७ फेन, ४८ अक्षोभ्य, ४९ गिरिशिखर, ५० धरणी, ५१ धारण, ५२ दुर्ग, ५३ दुर्धर, ५४ सुदर्शन, ५५ महेन्द्रपुर, ५६ विजयपुर, ५७ सुगन्धिनी, ५८ वजपुर, ५९ रत्नाकर और ६० चन्द्रपुर । इस प्रकार उत्तर श्रेणीमें ये बड़े-बड़े साठ नगर सुशोभित हैं इनकी शोभा स्वर्गके नगरोंके समान है ।।७८-८७॥ . १. भरिताः । २. पञ्चनवत्यधिकशतम् । ३. निदेशितम् । ४. साधिकाष्ट सप्ततिसहितम् । ५. षष्टिम् । षष्टेः परणं षष्टितमम् । ६. शिखिप्रभे इति क्वचित् पाठः । ७. पुष्पचुडं च अ०। ८. वसमत्कं प०। ९. अम्बरतिलकम् । १०. नैमिषम् । ११.भवनञ्जयम् अ०। १२. गिरिशिखरम् । १३.धारणं ल०म० । १४. माहेन्द्राख्य ल०, म०, ८० । १५. वज्राख्यं परं ल०, म०, द० । १६. चन्द्रपुरं म०, ल.।
SR No.090010
Book TitleAdi Puran Part 1
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages782
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Mythology, & Story
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy