SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०० आचार्य हेमचन्द्र एषु श्री जयसिंह देव नृपतिस्तीर्थेषु यात्रां व्यधात् । सिद्धः प्रोद्धरधर्मभूधरशिरः कोटीररत्नांकुरः ।। राजर्षिस्तु कुमारपालविपुलापालः कृपालुः कलौ कृत्वा संघमिहोपदेशवचसा श्री हेमसूर प्रभो ।। -पुरातन प्रबन्ध सङग्रह काशी निवासी स्वकलतकलापदासीकृताशेषजनः प्रकाशी। तद्देव बोधः कृतवादिरोधः शुश्राव नामन्यकृतावबोधम् ॥ श्री हेमचन्द्रेण समं विवादं कर्तुं समगात् समदेन तत्र । अहो ! सहन्ते नहि मानवन्तस्तेजः परेषामधिकं समर्षाः ॥५॥ -जिनमण्डनकृत कुमारपाल चरित पंचमसर्ग-प्रथम वर्ग
SR No.090003
Book TitleAcharya Hemchandra
Original Sutra AuthorN/A
AuthorV B Musalgaonkar
PublisherMadhyapradesh Hindi Granth Academy
Publication Year1971
Total Pages222
LanguageHindi
ClassificationBook_Devnagari, History, Biography, & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy