________________
श्री हेमप्रशस्तिः
सुमस्त्रिसंध्यं प्रभुहेमसूरेरनन्य तुल्यामुपदेशशक्तिम् अतीन्द्रियज्ञान विवर्जितोऽपि यः क्षोणिभर्तुव्यथित प्रबोधम् सत्वानुकंपा न महीभुजां स्यादित्येष क्लृप्तो वितथः प्रवादः जिनेन्द्र धर्म प्रतिपद्ययेन श्लाघ्यः स केषां न कुमारपाल : ?
- सोमप्रभाचार्य - कुमारपाल प्रतिबोध
इत्थं श्री जिनशासनाभ्रतरणेः श्री हेमचन्द्र प्रभो रज्ञानान्धतमः प्रवाह हरणं मात्रा दृशां मादृशाम् ॥ विद्यापंकजिनी विकास विदितं राज्ञोऽतिवृद्ध्यै स्फुरत् । वृत्त ं विश्वविबोधनाय भवताद् दुःकर्मभेदाय च ।। - प्रभावक्चरित - हेमसूरिप्रबन्ध
पूर्व वीरजिनेश्वरे भगवति प्रख्याति धर्म स्वयं । प्रज्ञा वत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः क्षोणिकः ॥ अक्लेशेन कुमारपाल नृपतिस्तां जीवरक्षां व्यधातु । यस्यासाद्य वचस्सुधांसु परमः श्री हेमचन्द्रो गुरुः ॥ १२४ ॥ श्री चौलुकय ! स दक्षिणस्तव करः पूर्वं समासूत्रित । प्राणिप्राणविधात पातकसखः शुद्धो जिनेन्द्रार्चनात् ॥ वामप्येष तथैव पातकसखः शुद्धि कथं प्राप्नुया । न स्पृश्येत करेण द्यतिपतेः श्री हेमचन्द्र प्रभो ॥१२५॥
- पुरातन प्रबन्ध सङ्ग्रह
-