________________
to
अंगपण्णत्ति --- थिक, 'पर्यायाथिक के भेद से नय के दो भेद हैं। जिसमें प्रमाण नयात्मक युक्तियुक्त हेतु आदि के बल से सर्वथा एकान्तवादियों के मत का विस्तार. पूर्वक खण्डन किया जाता है वह विक्षेपिणो कथा है ॥ ६२ ॥
दसणणाणचरित्तं धम्मो तित्थयरदेवदेवस्स । तम्हा पभावतेओवीरियवम[रणाणसुहआदि ।। ६३ ॥
दर्शनज्ञानचरित्राणि धर्मः तीर्थंकरदेवदेवस्य । तस्मात् प्रभावतेनोवोर्यवरज्ञानसुखादयः॥ संवेजणीकहाए भणिज्जइ सयलभव्वबोहत्थं । णिव्वेजणीकहाए भणिज्जइ परम वेरग्गं ॥ ६४ ॥
संवेजनीकथया भण्यते सकलभव्यबोधनार्थ । निर्वजनीकथया भण्यते परमवैराग्यं ॥ संसारदेहभोगा रागो जीवस्स जायदे तम्हा । असुहाणं कम्माणं बंधो तत्तो हवे दुक्खं ॥ ६५ ॥
संसारदेहभोगा रागो जीवस्य जायते तस्मात् ।
अशुभानां कर्मणां बन्धः ततो भवेददुःखं । असुहकुले उत्पत्ति विरुवदालिद्दरोयबाहुल्लं । अवमाणं णरलोए परकम्मकरो महापावो ॥ ६६ ॥ अशुभकुले उत्पत्तिः विरूपदारिद्रयरोगबाहल्यं ।
अपमानं नरलोके परकर्मकरो महापापः ॥ एवंविहं कहाणं वायरणं वेव पण्हवायरणे । दहमे अंगे णिच्चं करिज्जमाणं सया सुणह ॥ ६७॥
एवंविधं कथानां व्याकरणं वेद प्रश्नव्याकरणे।
दशमेंगे नित्यं क्रियमाणं सदा शृणुत। प्रश्नव्याकरणाङ्गस्य पदानि ९३१६००० । श्लोकाः ४७५९४०११३३८९४००० । अक्षराणि १५२३००८३६२८४६०८०००। इदि पण्हवायरणं वशमं अगं गदं-इति प्रश्नव्याकरणं दशमं अंगं गतम्।
सकल भव्य जीवों को संबोधन करने के लिए सम्यग्दर्शन, सम्यग्ज्ञान, १, पर्याय की मुख्यता से कथन करने वाला पर्यायार्थिक नय है ।