________________
२७
मुनितोषिणी टीका
प्रस्तावना अस्त्वेवं दोषपतिविधानं तथापि स्वाध्यायजन्यं ज्ञानावरणीयकर्मक्षयकरं महत्फलं स्ववतिनामप्यनिवार्यमेव । उक्तश्च उत्तराध्ययनमूत्रे
"सज्झाएणं भंते ! जीवे कि जणयइ ? गोयमा ! सज्झाएणं नाणावरणिज्जं कम्मं ख वेइ" इति । एवं चाऽवतिनामपि तत्कर्तुं युज्यत एवेत्यलम् ।
सामायिकम् (१) ननु ‘सामायिकाख्यमध्ययन'-मित्यत्र कः सामायिकशब्दार्थः ? समस्य-समभावस्य आयः लाभो यस्मिन् तत् समायं तदेव सामायिकम,
रही अव्रती जीवों की बात सो प्रतिक्रमण करने से उन्हें ज्ञानावरणीय कर्म का क्षयरूप स्वाध्यायजन्य महत्फल होगा ही। उत्तराध्ययन में कहा भी है-" सज्झाएणं भंते ! जीवे किं जणयइ ? गोयमा ! सज्झाएणं जीवे नाणावरणिज कम्मं खवेइ।" अर्थात्-श्री गौतमस्वामीने पूछा-"प्रभो! स्वाध्याय से जीव को क्या फल मिलता है ?" भगवान बोले-"गौतम ! स्वाध्याय से जीव ज्ञानावरणीय कर्म का क्षय करता है।" अतः प्रतिक्रमण अव्रती जीवों को भी करना ही चाहिए।
सामायिक (१) प्रश्न-सामायिकाध्ययन आप कहते हैं, सो 'सामायिक' शब्द का अर्थ क्या है ?
उत्तर-जिसमें सम-समताभाव का, आय-लाभ हो, उसे
હવે અવ્રતી ની વાત કહીએ તે તે પ્રતિક્રમણ કરવાથી તેને નાનાવરણીય કર્મના ક્ષયરૂપ સ્વાધ્યાયજન્ય મહાન ફળ થશેજ. ઉત્તરાધ્યયન सूत्रमा ध्यु छ :- "सज्झाएणं भंते ! जीवे किं जणयइ ? गोयमा ! सज्झाएणं जीवे नाणावरणिज्जं कम्मं खवेइ" अर्थात्-श्री गौतम स्वाभीमे पूछ्यु " प्रलो! સ્વાધ્યાયથી જીવેને શું ફળ મળે છે? ભગવાને કહ્યું કે ગૌતમ? સ્વાધ્યાયથી જીવ જ્ઞાનાવરણીય કર્મને ક્ષય કરે છે. આ કારણથી પ્રતિક્રમણ અવ્રતી જીએ પણ કરવું જ જોઈએ,
સામાયિક प्रश्न-समाध्यियन भा५ ४ा छ त 'सामायि' शहने अर्थ छ ? ઉત્તર–જેમાં સમ–સમતા ભાવને આય-લાભ હોય તેને સામાયિક કહે છે.