________________
२८४
आवश्यकसूत्रस्य काचन क्रिया नास्ति तत्रास्तिर्भवन्तीपरः' प्रयोकव्य'-इति वैयाकरणसिद्धान्तात् । 'केणवि' केनापि सह, सहार्थे तृतीया; ननु सहशब्दस्य तदर्यकशब्दान्तरस्य वा प्रयोगाभावेन कथं सहार्थे तृतीयेति चेन्मैवम् , 'पृथग्विनानानाभिस्ततीयाऽन्यतरस्या'-मित्यादाविव 'सहेनाऽमधाने' इतिन्यासेनैव योगार्थलाभे सिद्धे 'सहयुक्तेऽपधाने' इत्यत्र युक्तग्रहणं 'सहशब्दाभावेऽपि तदर्थमात्रसत्वे. ऽपि तृतीये'-ति बोधनार्थम् , अत एव 'वृद्धो यूने'-त्यादयो निर्देशा अपि संगच्छन्ते, एतेन 'वीरो युध्यति कर्मभिः' इत्यादिषु तृतीया कथमिति पत्युक्तमित्यलमिहातिप्रसङ्गेन, 'मज्झ' मम, 'वेरं' वैरं-विरोधः, 'न' नहि अस्तीतीहापि पूर्ववदध्याहृतं ज्ञेयम् । उक्तः क्षमापणापूर्वको मैत्रीभावः, सम्पति मङ्गलमयमुपसंहारमाह-'एवमहं' एवम् उनैः प्रकारैः अहमित्यात्मनिर्देशे, 'सम्म' सम्यक् यथावत् सम्यगित्यस्य सर्वैः क्तान्तैः सह सम्बन्धः, 'आलोइय' आलोच्य आलोचनाविषयीकृत्य, 'निंदिय' निन्दित्वा-स्वसाक्षिकं सम्यगविनिन्ध, 'गरहिय' गहित्वा-गुरुसाक्षिकं सम्यग्विनिन्ध, 'दुगुंछिय' जुगुप्सित्वा 'घिङ्मां पापकरं मूढधिय' मित्यादिभर्त्सनापूर्वकं निन्दित्वा, ‘तिविहेण' त्रयो विधाः प्रकारा यस्य स त्रिविधस्तेन-त्रिप्रकारेण वाङ्-मनः-कायलक्षणेन कृत-कारिता-ऽनुमोदित-लक्षणेन चेत्ययः । 'पडिक्कतो' पतिक्रान्तः= क्षालिताखिलातिचारमलतया परमशुचित्वमाप्तः, 'चउव्वीसं' चतुर्विंशतिम्= क्षमा करें, क्यों कि सब जीवों के साथ मेरा मित्रभाव है, किसी के भी साथ वैरभाव नहीं है। इस तरह विधिपूर्वक आलोचना, निन्दा, गर्दी और जुगुप्सा (पापकारी मुझ मूढात्मा को धिक्कार है તે સર્વ જી મારા અપરાધની ક્ષમા કરે, કારણ કે સર્વ જી સાથે મારે મિત્રભાવ છે, કેઈની સાથે મારે વૈરભાવ નથી. એ પ્રમાણે વિધિપૂર્વક આચના, નિન્દા, ગહ અને જુગુપ્સા (પાપકારી મારા મૂહાત્માને ધિકકાર છે ઈત્યાદિ રૂ૫) કરીને ત્રણ કરણ
२-भवन्तीपरः लट्परः भवन्तीति लटः संज्ञा पूर्वाचार्याणाम् । ३-युध धातोरात्मनेपदित्वाधुध्यतीति युधमिच्छतीति क्यजिति सिद्धान्तकौमुदी।