________________
सुमितोषणी टीका, प्रतिक्रमणाध्ययनम् - ४
चित्तवृत्तयोsप्रत्याख्याना अविरताः शक्तिमन्तः सन्तोऽपि शासनसमुन्नतिमकुर्वाणाः सन्ति ' - इत्येवंरूपा । देवीनांमप्याशा तनैवमेव । ' इहलोगस्स' इहलोको = मनुष्यलोकस्तस्य 'आसायणाए' आशातनया न्यूनाधिकत्वनिरूपणादिलक्षणया ।
२६५
9.
6
एवमेव परलोकस्याऽऽशातनाऽपि, अत्र परलोकः = स्वर्गनरकादिलक्षणः | 'केवलीणं' केवलिनाम्, 'आसायणाए' आशातनया = ' केवलिनः कैवल्याकवलाहारादिकं न कुर्वन्ति - इत्यादिरूपया । ' केवलिपन्नत्तस्स ' केवलिपज्ञप्तस्य 'धम्मस्स' धर्म्मस्य = जीवदया - सत्या - ऽस्तेय- ब्रह्मचर्य - क्षान्ति- पञ्चेन्द्रियनिग्रहरूपस्य, 'आसायणाए' आशातनया = = विपरीत निरूपणस्वरूपया । सदे बमणुयासुरस' सदेवमनुष्यासुरस्य = देव - मनुष्या -ऽसुरसहितस्य, 'लोगस्स' लोकस्य, 'आसायणाए ' आशातनया = वितथप्ररूपणस्वरूपया । 6 सव्वपाणभूयजीवसत्ताणं' प्राणाः = प्राणिनो व्यनेन्द्रिया द्वि- त्रि- चतुरिन्द्रियलक्षणाः, भूताः= वासनामें आसक्त, अप्रत्याख्यानी, अविरती हैं, और शक्तिमान होते हुए भी शासन की उन्नति नहीं करते हैं " इत्यादि । इसी प्रकार देवी की भी आशातना समझना ।
इस लोक की न्यूनाधिकत्व - निरूपणरूप आशातनासे, ऐसे ही 'स्वर्ग नरक आदि रूप परलोक की आसातना से । '
'केवली कवलाहार आदि नहीं करते हैं' इत्यादि विरुद्ध प्ररूपणारूप केवली की आशातना से । केवलिप्ररूपित धर्मकी विपरीत प्ररूपणारूप आशातना से । देव मनुष्य और असुर सहित लोककी असत्य प्ररूपणारूप आज्ञातना से । द्वीन्द्रियादि प्राणी, અપ્રત્યાખ્યાની, અવિરતિ છૅ, અને શકિતમાન હોવા છતાંય પણ શાસનની ઉન્નતિ કરતા નથી, ત્યાદિ એ પ્રમાણે દેવીની પણ આશાતના સમજવી
આ લેાકની ન્યૂનાધિકત્વ નિરૂપણું રૂપ આશાતનાથી, એવીજ રીતે સ્વર્ગ-નરક આદિ રૂપ પરલેકની આશાતનાથી.
“ કેવલી કવલ આહાર આદિ કરતા નથી” વગેરે વિરુદ્ધ પ્રરૂપણારૂપ કેવલીની આશાતનાથી. કેવલી પ્રરૂપિત ધર્મની વિપરીત પ્રરૂપણા રૂપ આશાતનાથી. દેવમનુષ્ય અને અસુર સહિત લાકની અસત્ય પ્રાણી, વનસ્પતિકાયરૂપ ભૂત, પંચેન્દ્રિયરૂપ છત્ર અને પૃથ્વી આદિ સત્ત્વ, એ પ્રરૂપણા રૂપ આશાતનાથી. દ્વીન્દ્રિયાદિ