________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२५७ एवं गुरुसम्बन्धिनीस्त्रयस्त्रिंशदाशातना अभिधाय सम्पति तदितरा अप्याह-'अरिहंताणं' इत्यादि ।
॥ मूलम् ॥ अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरियाणं आसायणाए, उवज्झायाणं आसायणाए, साहूणं आसायणाए, साहुणीणं आसायणाए, सावयाणं आसायणाए, सावियाणं आसायणाए, देवाणं आसायणाए, देवीणं आसायणाए, इहलोगस्स आसायणाए, परलोगस्स आसायणाए, केवलीणं आसायणाए, केवलिपन्नत्तस्स धम्मस्स आसायणाए, सदेवमणुयासुरस्सलोगस्स आसायणाए, सव्वपाणभूयजीवसत्ताणं आसायणाए, कालस्स आसायणाए, सुअस्स आसायणाए, सुयदेवयाए आसायणाए, वायणायरियस्स आसायणाए, जं वाइद्धं, वच्चामेलियं, हीणक्खरं, अञ्चक्खरं, पयहीणं, विणयहीणं, जोगहीणं, घोसहीणं, सुट्ठदिन्नं, दुडुपडिच्छियं, अकाले कओ सज्झाओ, काले न कओ सज्झाओ, असज्झाए सज्झाइयं, सज्झाए न सज्झाइयं, तस्स मिच्छा मि दुक्कडं ॥ सू० २१ ॥
॥ छाया ॥ अर्हतामाशातनया, सिद्धानामाशातनया, आचार्याणामाशातनया, उपाध्यायानामाशातनया, साधूनामाशातनया, साध्वीनामाशातनया, श्रावकाणामाशातनया, श्राविकाणामाशातनया, देवानामाशातनया, देवीनामाशातनया, इहलोकस्याऽऽशातनया, परलोकस्याऽऽशातनया, केवलिनामाशातनया, केवलिसम्बन्धी कोई अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ ॥ सू० २० ॥
इस प्रकार गुरु सम्बन्धी तेंतीस (३३) आशातनाएं कह कर अब अरिहन्तादि की आशातनाएं कहते हैंસંબી કે અતિચાર લાગ્યા હોય તે તેમાંથી હું નિવૃત્ત થાઉં છું (સૂ૦ ૨૦)
આ પ્રકારે ગુરુ સંબન્ધી તેત્રીશ આશાતના કહ્યા પછી હવે અરિહંતાદિકની આશાતના કહે છે –