________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२५५ भाषणम् , (१४) अशनादिकमानीय पूर्व लघोः पुरत आलोचनम् , (१५) एवमेवोपदर्शनम् , (१६) निमन्त्रणं च, (१७) रास्निकमपृष्ट्वा स्वेच्छयवाहारादिकस्यान्येभ्यः प्रदानम् , (१८) गुरुणा सहाऽभ्यवहरणे अप्रशस्तं विहाय प्रशस्तस्य वस्तुनो भोजनम् , (१९) सति प्रयोजने व्याहरता रास्निकेनाऽऽहूतस्यापि तूष्णीभावः, (२०) आसनासीनतयैव रात्निकाय प्रतिवाक्यदानम्, (२१) रात्निकाऽऽहूतेन शिष्येण 'तथेति' इति वक्तव्ये 'किमुच्यते ? न श्रुतं पुनरुच्यताम्'इत्यादिपलपनम् , (२२) प्रेरयन्तं रात्निकं प्रति त्वङ्कारशब्दोच्चारणम् , (२३) रत्नाधिकस्य पुरतः प्रयोजनादधिकं निरर्थकं कठोरं वा संभाषणम् , (२४) ग्लाना
रांत्रिमें गुरु के पूछने पर जागते हुए भी उत्तर नहीं देना, (१४) आहार आदि लाकर प्रथम छोटे के पास आलोचना करना, (१५) आहारपानी आदि लाकर प्रथम छोटे को दिखाना, (१६) गुरु को पूछे बिना अपनी इच्छा से अन्य छोटे साधुओं की निमन्त्रणा करना, (१७) गुरु को पूछे विना ही अपनी इच्छासे अन्य साधुओं को आहार आदि देना, (१८) गुरु के साथ आहार करता हुआ मनोज्ञ २ स्वयं खाजाना, (१९) कार्यवश गुरु के योलाने पर चुप रह जाना, (२०) आसन पर बैठे हुए ही गुरु को उत्तर देना, (२१) गुरु के घुलाने पर 'तहत्ति' न बोल कर 'क्या कहते हैं !" क्या कहना है !' ऐसा बोलना, (२२) गुरुको 'तू' शब्द बोलना, (२३) गुरु के सामने प्रयोजन से अधिक निरर्थक तथा कठोर बोलना, જાગતા હોવા છતાંય ઉત્તર નહિ આપ, (૧૪) આહાર વગેરે લાવીને પ્રથમ નાનાની પાસે આવેચના કરવી, (૧૫) આહાર-પાછું આદિ લાવીને પ્રથમ નાના હોય તેને દેખાડ, (૧૬) ગુરુજીને પૂછ્યા વિના પિતાની ઇચ્છાથી જ અન્ય નાના સાધુને નિમંત્રણ કરવું, (૧૭) ગુરુજીને પૂછ્યા વિના પિતાની ઈચ્છાથી જ અન્ય સાધુઓને આહાર આદિ આપવું, (૧૮) ગુરુની સાથે આહાર કરતાં પિતાને જે સારું લાગે તે પોતે જ ખાઈ જવું, (૧૯) કાર્યવશ ગુરુજી બોલાવે તે પણ ચુપ રહી જવું, (૨૦) આસન ઉપર બેઠાં બેઠાં ઉત્તર આપ, (૨૧) ગુરુજી લાવે त्यारे " तहत्ति " न तi “शु हो छ। ?” शु छ ? मे प्रमाणे पाम भापको, (२२) गुरुकने 'तू' या नावावा, (२3) गुरुनी सामे प्रयो