________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२५३
न्युत्सर्गः, (२३) अमवादः, (२७) समुचितसमयानतिक्रमेण सामाचार्यनुष्ठान रूपो लवाल:, ( २८ ) आर्त्तरौद्रध्यानमहाणपूर्वकधर्म शुक्लध्यानसमादरणरूपो ध्यानसंवरणयोगः, (२९) मारणान्तिकवेदनोदयेऽपि क्षोभराहित्यम्, (३०) झ - मयाख्या नपरिज्ञया 'संगपरिज्ञान- संगवर्जनरूपा सङ्गपरिज्ञा, (३१) प्रायश्चित्ताऽऽचरणम्, (३२) मरणान्ते ( मरणसमये ) ऽपि ज्ञानाद्याराधना चेति ।। सू० १९ ॥ ॥ मूलम् ॥ तित्तीसाए आसायणाए ॥ सू० २० ॥
॥ छाया ॥
त्रयस्त्रिंशताऽऽशातनाभिः मू० २० ॥
॥ टीका ॥ त्रयस्त्रिंशतात्रयस्त्रिंशत्संख्यकाभिः,
' तित्तीसाए ' 'आसायणाए ' व्युत्सर्ग, (२६) अप्रमाद, (२७) उचित समयमें सामाचारीका अनुष्ठानरूप लबालब, ( २८ ) आर्तरौद्ररूप ध्यान के परित्याग - पूर्वक धर्मशुक्ल ध्यानका आदररूप ध्यान संवरणयोग, (२९) मारणान्तिक उपसर्ग सहन करना, (३०) प्रत्याख्यानपरिज्ञा से संगपरित्यागरूप संगपरिज्ञा, (३१) प्रायश्चित्त करना, (३२) मरणपर्यन्त ज्ञानादिकी आराधना करना । इन बत्तीस योगसंग्रहों का सम्यग् आराधन नहीं होने से जो कोई अतिचार किया गया हो ' तो मैं उससे निवृत्त होता हूँ ' ॥ सू० १९ ॥
जिससे ज्ञान आदिगुण नष्ट हो जाते हैं, अथवा सम्यग् (२५) द्रव्याने भावथी प्रयोत्सर्ग ४२वा ३५ व्युत्सर्ग, (२६) अप्रभाहु, (२७) ઉચિત સમયમાં સામાચારીના—અનુષ્ઠાન રૂપ લવા-લવ, (૨૮) આત્તરૌદ્ર – રૂપ ધ્યાનના પરિત્યાગપૂર્ણાંક-ધર્મ શુકલ ધ્યાનના આદરરૂપ ધ્યાન (૨૯) મારણાન્તિક ઉપસ સંવરણુયાગ, સહન કરવા, (૩૦) પ્રત્યાખ્યાનપરિજ્ઞાથી સંગ પરિત્યાગરૂપ સંગપરિજ્ઞા, (૩૧) પ્રાયશ્ચિત્ત કરવું તે (૩ર) મરણુ સુધી જ્ઞાનાદિકની આરાધના કરવી, આ પ્રમાણે ખત્રીશ ચેગસ ંગ્રહનું સમ્યક્ પ્રકારે આરાધન નહિ થવાથી જે કાંઇ અતિચાર થયા હૈાય તે ‘તેમાંથી હું...નિવૃત્ત થાઉં છુ.' (સ્૦ ૧૯)
જેના કારણે જ્ઞાન આદિ ગુણુ નાશ થઈ જતા હાય, અથવા સમ્યગ