________________
२५२
आवश्यकमूत्रस्य
करणरूपा अज्ञातता, (८) अलोभ लोभराहित्यम् , (९) परिषहोपसर्गादिसहनरूपा तितिक्षा, (१०) कौटिल्यत्यागरूपमार्जवम् , (११) संयमविषयकातिचारमलवर्जनरूपा शुचिः, (१२) सम्यक्त्वशुद्धरूपा सम्यग्दृष्टिः, (१३) चित्तैकाग्रतारूपः समाधिः, (१४) आचार: मायाराहित्यम्, (१५) विनय-मानराहिस्यम् , (१६) धैर्यसहिता या मतिस्तद्रूपा धृतिमतिः (१७) संसाराद्भयस्य मोक्षाभिलाषस्य च यत्करणं तद्रूपः संवेगः (१८) मायाशल्यवर्जनरूपः प्रणिधिः, (१९) प्रशस्तक्रियापरायणतास्वरूपः मुविधिः, (२०) आश्रवनिरोधरूपः संवरः, (२१)
आत्मदोषपरिहारः, (२२) कामपरित्यागः, (२३) मूलगुणविषयकभत्याख्यानम्, . (२४) उत्तरगुणविषयकपत्याख्यानम्, (२५) द्रव्यभावेन कायोत्सर्गकरणरूपो
(७) अज्ञातता-गुप्त तप करना, (८) अलोभ-लोभ त्यागना, (९) तितिक्षा-परिषह-उपसर्गादिका सहन करना, (१०) आर्जव-कुटिल भावका त्याग करना, (११) शुचि अतिचाररहित संयम पालना, (१२) सम्यग्दृष्टि समकितकी शुद्धि, (१३) समाधि-चित्तकी एकाग्रता, (१४) आचार, (१५) विनय, (१६) धृतिमति-धैर्ययुक्तमति, (१७) संवेग-संसार से भय और मोक्ष की इच्छा, (१८) प्रणिधिमायापरित्याग, (१९) सुविधि-उत्तम क्रियामें तल्लीन रहना, (२०) संवर-आश्रवनिरोध, (२१) आत्मदोषपरिहार, (२२) कामपरित्याग, (२३) मूलगुण-सम्बन्धी प्रत्याख्यान, (२४) उत्तरगुणसम्बन्धी प्रत्याख्यान, (२५) द्रव्यभाव से कायोत्सर्गकरणरूप
सभ्य पान ४२१६३५ मासेवना. (९) निप्रतित-शरीरस२७।२ने। परित्या (७) अज्ञाता गुप्तत५ ४२j, (८) ale-art त्या ४२वी, (6) तितिक्षाપરિષહ-ઉપસર્ગનું સહન કરવું, (૧૦) આજવ-કુટિલ ભાવને ત્યાગ કરે, (11) शुथि-मतिया२२डित सयभनु पान ४२j, (१२), सभ्यष्टि-समतिनी शुद्धि, (13) समाधि-यित्तनी माता, (१४) मायार, (१५) विनय, (१९) છતિમતિ-ધેર્યયુકત મતિ, (૧૭) સંવેગ-સંસારને ભય અને મેક્ષની ઈચ્છા, (१८) प्रविधि-भायापरित्याग, (16) सुविधि-उत्तम याwi deelन २३, (२०) १२ भावनिरोध, (२१) मात्भोपपरिवार, (२२) भपरित्याग, (૨૩) મૂલગુણસંબન્ધી ત્યાખ્યાન, (૨) ઉત્તરગુણસંબંધી પ્રત્યાખ્યાન,