________________
२५०
आवश्यकसूत्रस्य देवानामवर्णवादः, (३०) अपश्यतोऽपि ‘पश्याम्यहं देवान्' इत्युक्तिः, अजिनत्वेऽपि 'जिनोऽस्मी' स्युनिषेति ॥ सू० १८ ॥
॥ मूलम् ॥ एगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोगसंगहेहिं ॥ सू० १९॥ ।
॥ छाया ॥ एकत्रिंशता सिद्धादिगुणैः । द्वात्रिंशता योगसङ्ग्रहैः ।। सू० १९ ॥
॥ टीका ॥ 'एग०' इति. 'एगतीसार' एकत्रिंशता एकत्रिंशत्सङ्ग्यकैः, 'सिद्धाइगुणेहि' आदौ=सिद्धावस्थामाप्तिवेलायामेव यौगपधेन स्थायिनो न तु क्रमभाविनो गुणा आदिगुणाः, सिद्धानामादिगुणाः सिद्धादिगुणास्तैः । सम्बन्धस्तूक्त एव । ते गुणा यथा-पञ्चविधज्ञानावरणीयक्षीणत्वानि पञ्च, नवविधदर्शनावरणीयक्षीणत्वानि नव, द्विविधवेदनीयक्षीणत्वे द्वे, द्विविधमोहनीयक्षीणत्वे द्वे, चतुविधायुःक्षीणत्वानि चत्वारि, द्विविधनामकर्मक्षीणत्वे द्वे, द्विविधगोत्रकर्मक्षीणत्वे द्वे, पञ्चविधान्तरायक्षीणत्वानि पश्चेति मिलित्वैकत्रिंशदिति । 'बनीदेवोंका अवर्णवाद बोलना, (३०) देवता को नहीं देखते हुए भी ‘में देवता को देखता हूँ' ऐसा कहना, इन तीस महामोहनी। स्थानों के द्वारा जो कोई अतिचार किया गया हो तो मैं उससे निवृत्त होता हूँ' ॥ सू०१८॥
सिद्ध अवस्था की प्राप्तिके समय सिद्धी में एक साथ रहनेवाले गुणोंको सिद्धादिगुण कहते हैं, वे पाच ज्ञानावरणीय, नौ दर्शनावरणीय, दो वेदनीय, दो मोहनीय, चार आयु, दो गोत्र, दो नाम, पाँच अन्तराय, इन इकतीस प्रकृतियों के क्षयरूप इकत्तीस ર્ણવાદ બોલવો. (૩૦) દેવતાને નહિ જેવા છતાંય “હું દેવતાને જોઉ છું” એ પ્રમાણે કહેવું. તે આ ત્રીશ મહામેહનીય સ્થાન દ્વારા જે કાંઈ અતિચાર લાગ્યા હોય તો તેમાંથી હું નિવૃત્ત થાઉં છુ ” (સૂ૦ ૧૮)
સિદ્ધ અવસ્થાની પ્રાપ્તિના સમયે સિદ્ધોમાં એક સાથે રહેવાવાળા ગુણેને સિદ્ધાદિગુણ કહે છે તે પાંચ જ્ઞાનાવરણીય, નવ દર્શનાવરણીય, બે વેદનીય, બે મેહનીય, ચાર આયુ, બે નેત્ર, બે નામ, પાંચ અખ્તરાય, એ એકત્રીશ પ્રક