________________
२३०
आवश्यक सूत्रस्व
"
यनं येष्वभ्यवनेषु तानि गाथाषोडशकानि तैः = मृत्रकृताङ्गप्रथमश्रुतस्कन्धाध्वयनैः सम्बन्धस्तुक्त एव । प्रसङ्गप्राप्तानि षोडशानामध्ययनानां नामान्युच्यन्तेस्वसमय पर समयनामकं १, वैतालीयम् २, उपसर्गपरिज्ञम् ३, स्त्रीपरिइम् ४. नरकविभक्तिः ५, वीरस्तुतिः ६, कुशीलपरिभाषानामकम् ७, वीर्य - नामकम् ८, धर्मनामकम् ९, समाधिनामकम् १०, मोक्षमार्गनामकम् ११, समवसरणनामकम् १२. याथातथ्यनामकम् १३, ग्रन्थनामकम् १४, आदाननामकम् १५, गाथानामकम् १६ चेति ।
' सत्तरसविहे' सप्तदशविधे ' असंजमे' न संयमांऽसंयमः = सावधातुटानमर्थान पृथिवीव्यप्तेजोवायुवनस्पति- द्वि- त्रि- चतुःपञ्चेन्द्रियाऽजीवप्रकार हैं - (१) स्वसमयपर समय, (२) वैतालिक, (३) उपसर्गपरिज्ञा (४) स्त्री परिज्ञा, (५) नरकविभक्ति, (६) वीरस्तुति, (७) कुशीलपरिभाषा (८) वीर्यनाम, (९) धर्मनाम, (१०) समाधिनाम, (११) मोक्षमार्ग नाम, (१२) समवसरणनाम, (१३) याथातथ्यनाम, (१४) ग्रन्धनाम, (१५) आदाननाम, (१६) गाधानाम । इन सोलह अध्ययनोंमें श्रद्धा प्ररूपणा आदिकी न्यूनाधिकता के कारण जो कोई अतिचार किया गया हो तो मैं उससे निवृत्त होता हूँ ॥
असंयम (मात्रय - अनुष्ठान - विशेष ) सतरह प्रकारका है(१) पृथ्वीकाय असंयम, (२) अकाय असंयम, (३) तेजस्काय
(१) स्वसमय समय (२) वैताबिक, (3) उपसर्गपरिज्ञा, (४) खीयज्ञ (4) विलासित, (६) वीरस्तुति, (७) कुशीसपरिभाषा, (८) वीर्य - नाम, (८) धर्मनाम, (१०) समाधिनाम, (११) भोक्षमार्गनाम, (१२) सभवन२धुनाम, (13) ब. ध. तथ्यनाम (१४) अथनाभ, (१५) महाननाम, (१६) गाथानाभ्
આ સાળ અધ્યયનામાં શ્રદ્ધા પ્રરૂપણા આદિની ન્યૂનાધિકતાના કારણે જે કાઇ અતિચાર લાગ્યા હોય તા તેમાંથી હુ નિવ્રુત્ત થાઉં છુ.
અસયમ (સાવધ અનુષ્ઠાન વિશેષ) સૂત્તર
પ્રકારના छे. (१) पृथ्वीडाय १ - बहुमूल्य वस्त्रादीनां ग्रहणं सदोषोपधिग्रहणं चाजीवाऽसंयमः । उपकरणादीनामविधिना प्रत्युपेक्षणमप्रत्युपेक्षणं वा प्रेक्षाऽसंयमः । असंयमे प्रवर्त्तनं संयमे चाऽप्रवर्तनमुपेक्षाऽसंयमः, प्रस्फुटा इतरे ।