________________
२२८
आवश्यकसूत्रस्व 'असिपत्रः' स देवो योऽसितुल्यपत्राणां वनं विरचय्य तच्छायाऽभिलाषेण समागतानारकिणो विकृतवातान्दोलनपूर्वकमसिपत्रपातनेन खण्डशश्छिनत्ति ।९।
धनुः-स यो धनुषो विनिर्मुकैरर्द्धचन्द्राकारैर्बाणैः कर्णीष्ठनासादीनवयवाभारकिणां छिनत्ति । १० ।
____ कुम्भः-विविधाष्ट्रिकाद्याकारामु कुम्भीषु नारकिणो भृशं पचति हन्ति च । ११ ।
वालुः'-भ्राष्ट्रस्थतप्तवज्रवालुकासु नारकान् सतडत्कारं चणकादीनिव भनयति । १२ ।
वैतरणी-नरकस्थनदी, तदधिष्ठातृत्वेन तद्देवोऽपि तात्स्थ्यात् गृहा दारा इतिवत् , स चातिपूतिगन्धिपूयरुधिरपवाहपरिपूरितां तप्तत्रपुताम्रादिकलकलाअसिपत्र-तलवार जैसे तीखे पत्तों के वनकी विकुर्वणा करके उस वनमें छायाकी इच्छा से आये हुए नारकी जीवों को वैक्रिय घायुद्वारा पत्ते गिराकर छिन्नभिन्न करनेवाले । (१०) धनु-धनुष से छोडे हुए अर्द्धचन्द्राकार बाणों से आँख नाक आदि अवयवों को छेदनेवाले। (११) कुंभ-ऊँटनी आदि के आकारवाली कुम्भियों में पचानेवाले । (१२) वालू-वज्रमय तप्तवालुका में चनों के समान
डतडाहट करते हुए नारकी जीवों को भूननेवाले । (१३) वैतरणी-अत्यन्त दुर्गन्धवाली राध लोहू से भरी हुई, एवं तपे हुए जस्त और कथीर की उकलती हुई, अत्यन्त क्षार से युक्त उष्ण पानी से भरी हुई वैतरणी नदी की विकुर्वणा करके उसमें વનની વિમુર્વણુ કરીને તે વનમાં છાયાની ઈચ્છાથી આવેલા નારકી જીવને વૈક્રિય વાયુ દ્વારા પાંદડાઓને ખેરવીને છિન્નભિન્ન કરવાવાળા. (૧૦) ધન-ધનુષ્યથી છેડેલ અર્ધચંદ્રાકાર બાણથી આંખ નાક આદિ અવયવને છેદવાવાળા. (૧૧) કુંભ ઉંટની (સાંઢણું) આદિના આકારવાળી કુંભિયમાં પકાવવાવાળા. (૧૨) વાલ્વ મય તપેલી રેતીમાં ચણાની સમાન તડતડાત કરતા નારકી અને શેકવાવાળા (૧૩) વૈતરણીખૂબ દુધવાલી રાધ લેહીથી ભરેલી, તપેલા જસત અને કથીરથી ઉકળતી, અત્યંત ક્ષાર યુક્ત ઉના પાણીની ભરેલી વૈતરણી નદીની વિદુર્વણા કરીને એમાં
१- ‘असिपत्र' इत्यत्राऽर्श आदित्वादच् ।