________________
२२३
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम् - ४
ऽनर्थदण्डः = सावधक्रियाऽनुष्ठानम् (२) हिंसैव दण्डः = हिंसादण्डः = माणातिपातस्त्ररूपः (३)। अकस्मात् = अन्यक्रिययाऽन्यदीयव्यापादनरूपो दण्डः = अकस्माद्दण्डः (४)। दृष्टेः=नेत्रस्य विपर्यासः - दर्शनविभ्रान्तिः = रज्ज्वादिषु सर्पादिबुद्धि: - दृष्टिविपर्यासः, स चासौ दण्डश्च दृष्टिविपर्यासदण्डः - बाणादिना लोष्टादिभ्रान्त्या तित्तिरिचटकादीनां विहिंसनम् (५) । सद्भूतनित्रपूर्वका -ऽसद्भूतसमारोपणनिमिनो मृषावादमात्ययिकः, 'मोसवत्तिए' इति पुंस्त्वं तु दण्ड विशेषणत्वाभिप्रायेण, एवमेवाग्रेऽपि ( ६ ) । अदत्तस्य = स्वाम्यादिभिरवितीर्णस्य परकीयस्येति यावत् आदानं=ग्रहणमदत्तादानं= चौर्यप्रकारस्तन्निमितः ( ७ ) । आत्मनीत्यध्यात्मं तत्प्रात्ययिकोऽध्यात्ममात्ययिकः =स्वात्मनि
मित्तको दण्डः, यतो दुःखभावो जनो निर्हेतुकमेव क्षत संकल्पश्चिन्तासन्तानसमाक्रान्तस्वान्तो नितान्तं दनान्तस्तिष्ठति (८) । जाति - कुल - बलरूपादिमदस्थानाष्टकाऽऽवेष्टितहृदयस्य परनीचत्वावलोकिनो योऽभिमानमूलको दण्डः स मानमात्ययिकः (९) । मित्रकर्मक सन्तापजो दोषो मित्रदोषो मातृ-पितृप्रभृतीनामपीयसाऽप्यपराधेनोग्रतमस्वरूपधारणया महाऽऽधिजनकचेष्टा विशेषरूपस्तन्निमित्तको दण्डी मित्रदोषप्रात्ययिकः (१०) । माया = परप्रतारणोपायक्रिया करना), (२) अनर्थदण्ड (विना प्रयोजन क्रिया करना), (३) हिंसादण्ड, (४) अकस्माद्दण्ड (एकको मारते बीच में दूसरे का मारा जाना), (५) दृष्टिविपर्यासदण्ड (पत्थर समझकर तीतर, चटका आदि का मारा जाना), (६) मृषाप्रात्ययिक (असत्य से लगने वाला (७) अदत्तादानप्रात्ययिक, (८) अध्यात्मप्रात्ययिक (जिससे मनुष्य स्वयं निष्कारण चिन्ता करे ), (९) मानप्रात्ययिक, (१०) ( એકને મારતાં વચમાં ખીન્દ્રની હિંસા થવી ), (૫) દૃષ્ટિવિપર્યાસદંડ ( પત્થર સમજીને તેતર ચકલી આદિની હિંસા થવી ), (૬) મૃષાપ્રાત્યયિક ( અસત્યથી सागवावा पाप), (७) महत्ताधानप्रात्ययि, (८) अध्यात्मप्रात्ययिक (मेथी માણસ પાતે નકામી ચિંતા કરે ), (૯) માનપ્રાત્યયિક, (૧૦) મિત્રદોષપ્રાત્યયિક ( भाता, पिता महिने मस्य मयराधना लारे दंड हेवा ), (११) भायायात्य
पाप),
१ - ' अन्तः ' शब्दो रेफान्तोऽन्तःकरण पर्यायोऽव्ययः ।