________________
१९८
आवश्यकमत्रस्त निवर्तनम् । 'सन्चाओ मुसावायाभो वेरमणं' मृषावादः अलीकभाषा, तम्माविरमणम् । 'सव्वाओ अदिन्नादाणाओ वेरमणं' अदन=स्वामि-गुरु-राजगृहपति-समिभिरवितीर्ण, तस्य सचिचादिस्वरूपस्य वस्तुन आदान-प्रहगं तस्मात् । 'सन्नाओ मेहुणाओ वेरमणं' सर्वस्मात्, मिथुनं स्वीपुंसलक्षणं, तस्स कर्म मैथुनं तस्मात् , देव-मनुष्य तिर्यग्-लक्षणादित्यर्थः। 'सन्चाओ परिग्गहाबो बेरमणं' परिगृह्यते-स्त्रीक्रियते ममत्वेनेति परिग्रहः सचित्ताचित्तमिश्रमृच्छालक्षणस्तस्मात् । 'पडिकमामि' प्रतिक्रामामि ‘पंचहि' पञ्चभिः 'समिईहि'सम्सम्यक्-एकीभावेन वा इतयः-शोभनैकाग्रपरिणामचेष्टाः, यद्वा संगता इतयः प्रवृत्तयः समितयः पाणिपरितापपरिजिहीर्षया सम्यक् प्रवर्तनानि तामिस्तत्सेवनपसनेनेति भावः, 'यो मयाऽतिचारः कृतः' इत्यादिसम्बन्धः प्रागुक्तः। तदेव समितिपश्चकमाह-'इरि०' इति, 'ईरियासमिईए' ईरणमीर्यान्वतिगमनं, तत्र या समितिः सम्यगेकीभावेन वा रागद्वेषरा हित्येन प्रवर्चनं प्रखरतथा आयु, इन दश) के अतिपात-हिंसा से विरमण (निवृत्त होना)। (२) सब प्रकार के मृषावाद (झूठ) से विरमण । (३) सब प्रकार के अदत्तादान (चोरी) से विरमण । (४) देव-मनुष्य-निर्यच सम्बन्धी सब प्रकार के मैथुन से विरमण। और (५) सचित्त आदि सब प्रकार के परिग्रह से विरमण। इनसे तथा रागडेपरहित शोभन चेष्टा अर्थात् जीवों को किसी भी प्रकार से पीडा न पहुंचे, इस भाव से प्रवृत्ति करने को 'ममिति' कहते हैं । बह पांच प्रकार की है-(१) 'ईर्यासमिति' मुनियों का एकाकी ત્રણ બેલ, શ્વાસોચ્છવાસ તથા આયુષ્ય આ શ) નાં અતિપાત-હિંસ.થી વિરમણ (निवृत्त ५g), (२) स २॥ भृषावा-असत्यया विभ, (3) सब ..२ना भात्तहान (ये.)थी विरभ, (४) ३१; मनुष्यति य समन्धी प्र.ना भयुનથી વિરમણ, અને (૫) સચિત્ત આદિ સર્વ પ્રકારના પરિગ્રહથી વિરમણ એનાથી તથા રાગદ્વેષરહિત ૭ી ચેષ્ટા અર્થાત્ કઈ પણ જાને કેક પ્રકારની પીડા ન પહેચાડવી એવા ભાવ રાખીને પ્રવૃત્તિ કરવી. તેને “સમિતિ કહે છે. તે પાંચ घर छ
(૧) “ઈસમિતિ-મુનિઓના એકાકી ભાવથી અથવા રાગદ્વેષ રહિ.