________________
आवश्यकमुत्रस्व
"
'धम्मेणं झाणेणं' धर्म्येण ध्यानेन धर्मः श्रुतचारित्रलक्षणस्तस्मादनपेतं = तद्युकं 'धयै, तेन ध्यानेन वीतरागाऽऽज्ञाऽनुचिन्तनेनेत्यर्थः । एतदप्युक्तम्
'मृत्रार्थसाधन महाव्रतधारणेषु,
१९०
बन्धप्रमोक्ष गमनागमहेतु चिन्ता |
पञ्चेन्द्रियव्युपरम दया च भूते,
ध्यानं तु धर्म्यमिति संप्रवदन्ति तज्ज्ञाः || ३ || ' इति ।
'सुकेणं झाणेणं' शुक्लेन ध्यानेन, शुक्रम् = आर्त्तरौद्रोक्तदोषराहित्येन निष्कलङ्कतया स्वच्छम्, यद्वा शु=शुचं = ज्ञानावरणीयादिकर्ममलं क्ल= क्रमयति= अपनयतीति शुक्लं तेन ध्यानेन, दोषमलापगमाच्छुचिस्वरूपेणेत्यर्थः । इदमप्युक्तम्'यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, संकल्पकल्पनविकल्प विकारदोषः ।
(काटना) आदि के कारण रागद्वेषका उदय हो और दया न होऐसे आत्मपरिणाम को 'रौद्रध्यान' कहते हैं ' ॥
(३) वीतराग की आज्ञारूप धर्म से युक्त ध्यान को 'धर्म्यध्यान' कहते हैं, कहा भी है- 'आगम के पठन व्रतधारण, बन्धमोक्षादि के चिंतन, इन्द्रियदमन तथा प्राणियों पर दया करने को 'धर्म्यध्यान' कहते हैं ॥
(४) शुक्ल अर्थात् सकल दोषों से रहित होने के कारण निर्मल, अथवा शु-ज्ञानावरणीयादि कर्ममल को क्ल-दूर ध्यान को 'शुक्लध्यान' कहते हैं, जैसा कि कहा है ન થાય આવા આત્મપરિણામને ‘રૌદ્રધ્યાન’ કહે છે,
रनेवाले जिसकी
L
(૩) વીતરાગની આજ્ઞા રૂપ ધર્મયુક્ત ધ્યાનને ‘ધ ધ્યાન' કહે છે. કહ્યુ :- सागमा स्वाध्याय, વ્રતધારણ, ખંધ–મેાક્ષાદિનું ચિન્તન, ઇંદ્રિયદમન તથા પ્રાણીઓ પર દયા કરવી તેને ધમ્ય ધ્યાન કહે છે.
અથવા
(૪) શુકલ અર્થ સકલ દેષાથી રહિત હાવાના કારણે નિર્માલ ૩-જ્ઞાનાવરણીય આદિ ક`મલને કલ-દૂર કરનાર ધ્યાનને શુકલધ્યાન કહે છે. प्रेम मधु छे :-नेनी इंद्रियो विषयवासनारहित होय, समुदय-विश्य दोष१- ' धर्म्यम् ' १' धर्मपथ्यर्थन्यायादनपेते' (४।४।९२ ) इति यत् ।