________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
'राज्योपभोगशयनाऽऽसनवाहनेषु,
स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । यत्राभिलाषमतिमात्रमुपैति मोहाद्
ध्यानं तदातमिति संप्रवदन्ति तज्ज्ञाः ॥१॥' इति 'रुदेणं झाणेणं' रौद्रेण ध्यानेन, रोदयति=अन्तर्भावितण्यर्थत्वात् सहसोपघातादिपरिणामयुको जीवो व्यथयति पराननेनेति रुद्रः, यद्वा रुद्र इत्र चण्डस्वादुद्रस्तस्य कर्म रौद्रं, तेन ध्यानेन हिंसाधतिक्रौर्यभावोपहतेनेत्यर्थः, एतच्चोक्तम्--
'संछेदनैर्दहन-भञ्जन-मारणश्च,
___ बन्ध-प्रहार-दमनैविनिकृन्तनश्च रागोदयो भवति येन न चानुकम्पा,
ध्यानं तु रौद्रमिति तत्पवदन्ति तज्ज्ञाः ॥२॥ इति । मोहवश राज्य के उपभोग, शय्या, आसन, हाथी, घोडे आदि वाहन, स्त्री, गन्ध, माला, मणि, रत्न, भूषण आदि की इच्छा उत्पन्न हो उसे और इससे विपरीत संयोगों की अनिच्छा करना 'आर्तध्यान है।
(२) उपघात आदि परिणामों से जो जीव को मलावे अर्थात् दुखी करे, अथवा अत्यन्त क्रूर आत्माका जो कर्म (आत्मपरिणामरूप क्रियाविशेष) उसको 'रौद्रध्यान' कहते हैं, जैसे कहा है-'जिससे छेदन-भेदन-दहन-मारण-बन्धन-प्रहरण-दमन-कर्तन સગ અને અનિષ્ટનાં વિયેગનું ચિન્તન કરવું, જેમકે–જેમાં મેહવશ રાજ્યના ઉપભેગ यथ्या, मासन, साथी, 1 माह पाईन, सी, आन्ध, मासा, मणि, २त्न, भूषण વગેરેની ઈરછા ઉત્પન્ન થાય છે અને એ સર્વથી વિપરીત સંયોગની અનિચ્છા કરવી તે આ ધ્યાન કહેવાય છે.
(૨) ઉપઘાત-વગેરે પરિણામોથી જીવને રડાવે અર્થત-દુઃખી કરે, અથવા અત્યંત ક્રૂર આત્માનું જે કમ (આત્મપરિણામરૂપ ક્રિયાવિશેષ) તેને 'शरप्यान' छ. म युं रेना । छेन, बहन, हन, भार, मधन, પ્રહરણ, દમન, કર્તન (કાપવું) વગેરેના કારણથી રાગ-દ્વેષને ઉદય થાય અને દયા