________________
मुनितोषणी टीका, वन्दनाध्ययनम्-३ सुभेण भे दिवसो वइक्कतो?' इति वाक्येनाऽपराधक्षमापणपूर्वकं देवसिकं मुखशातादिकं पृष्ट्वा 'जत्ता भे' इत्युच्चार्य चतुर्थ 'जवणिज' इत्युच्चार्य पञ्चमं च भे' इत्युच्चार्य षष्ठं चाऽऽवर्त्तनं कृत्वा शिरो नमयित्वा 'खामेमि खमासमणो देवसियं वइक्कमं' इति वदेत्, ततः 'आवस्सियाए' इत्युक्त्वा, अवग्रहादहिनिःसृत्य क्षमाश्रमणस्य पूर्णा पट्टिकामुच्चारयेत् । एवमेकाऽननतिः, एकं यथाजातं, तिस्रो गुप्तयः, एकः प्रवेशः, एकं निष्क्रमणं, शिरोद्वयं-क्षमापणकाले शिष्यस्यावनतं शिरः प्रथमं शिरः, गुरुणा वन्दनस्वीकृतये यच्चालितं स्वशिरस्तद् द्वितीयं शिरः, इति शिरोद्वयम्, षडावर्तनानि च सम्पद्यन्ते । ततः 'इच्छामि खमासमणो वंदिउं जावणिजाए निसीडियाए' इत्युच्चार्य पुनरवग्रहं प्रवेष्टुं गुरुपुरतो नतभे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो ?' इस वाक्य से अपराध की क्षमाप्रार्थनापूर्वक दिवससम्बन्धी सुखशाता पूछ कर 'जत्ता भे' से चौथा 'जवणिजं' से पांचवाँ और 'च भे' से छठा आवर्तन समाप्त कर के सिर झुकावे, अनन्तर 'खामेमि खमासमणो ! देवसियं वइक्कम' यह पाठ बोले, फिर 'आवस्सियाए' कह कर अवग्रह से बाहर आकर क्षमाश्रमण की पूरी पाटीको पढे। इस प्रकार एक अवनति १, एक यथाजात २, तीन गुप्तियाँ ५, एक प्रवेश ६, एक निष्क्रमण ७, दो मस्तक ८, (क्षमापण काल में शिष्य गुरु के सामने मस्तक मुकावे, वह एक मस्तक हुआ, गुरु की तरफ से स्वीकृतिमचक मस्तक का हिलाना दुसरा मस्तक हुआ, इस प्रकार दो मस्तक हुए) और छह आवर्तन १५, होते हैं । मे खमणिज्जो मे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकंतो આ વાકયથી અપરાધની પ્રાર્થનાપૂર્વક ક્ષમા માગવી. તે પછી દિવસસંબંધી સુખAiति पूछीन “जत्ता में” थी यायुः जवणिज्जं थी पांमु भने च भे थी भावनन ५ । भाथु नभाव. पछी "खामेमि खमासमणो देवसियं वइक्कम" આ પાઠ બેલવે અને ફરીથી ગારિયાઇ બેલીને અવગ્રહથી બહાર આવીને ક્ષમાશ્રમણની પૂરી પાટી બેલવી, આ રીતે એક અવનતિ ૧, એક યથાજાત ૨,ત્રણ ગુપ્તપ,
એક પ્રવેશ ૬, એક નિષ્ક્રમણ ૭, બે મસ્તક ૮(ક્ષમાપણ સમયે શિષ્ય ગુરુસમીપે મસ્તક નવે તે એક મસ્તક કહેવાય અને ગુરૂ તરફથી સ્વીકાર સૂચક મસ્તકને હલાવવું તે બીજે મસ્તક કહેવાય. એ પ્રમાણે બે મસ્તક થયા) અને છ આવર્તન ૧૫ થાય છે.
पछी "इच्छामि खमासमणो वंदिलं जारणिज्जाए निमीडियाए" सीन