________________
४ चतुर्विंशतिस्तवः
११८
११८ - १४५
आवश्यकसूत्रस्य
। अथ द्वितीयमध्ययनम् ।
इथं प्रथमाध्ययने सावययोगोपरमस्वरूपं सामायिकमभिधाय संपति चतुर्विंशतिस्तुतिरूपेऽस्मिन् द्वितीयेऽध्ययने सर्वसावद्ययोगविरत्युपदेशस्य लब्धबोधिपरिशुद्धेर्भूयो बोध्युपलब्धेः प्रधानकर्मक्षयस्य च हेतुत्वेनाऽवसरसङ्ग तेस्तीर्थकराणां गुणसङ्कीर्त्तनमधिक्रियते – ' लोगस्से ' त्यादि ।
"
॥ मूलम् ॥
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥ उसभमजिअं च वंदे, संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्यहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं, सीयल सिजंस वासुपुजं च । विमलमणं तं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिद्वनेमिं पासं तह वद्रमाणं च ॥ ४ ॥ एवं मए अभिथुआ, विहूयरयमल्ला पहीणजरमरणा । चवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ कित्तिय वंदिय -महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभं, समाहिवरमुत्तमं दितु ॥ ६ ॥ चंदेसु निम्मलयरा, आइचेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धि मम दिसंतु ॥ ७ ॥
॥ छाया ॥ लोकस्योद्योतकरान्, धर्मतीर्थकरान् जिनान् । अर्हतः कीर्त्तयिष्यामि, चतुविंशतिमपि केवलिनः ॥ १ ॥