________________
आवश्यकमुत्रस्य 'सज्झाए न सम्झाइयं' स्वाध्याये न स्वाध्यायः कृतः। 'तस्स' तस्योकपकारातिचारस्य 'मि' मयि मद्विषये 'दुक्कडं' दुष्कृतं पापम् — मिच्छा' मिथ्या निष्फलं भवत्विति भाग्वत ॥
__ अत्र दर्शनसम्यकत्व-समितिपश्चक-गुप्तित्रय-यावरपश्चक-विकलेन्द्रियत्रयपश्चेन्द्रिय-पश्चमहाव्रत-रात्रिभोजन-पापस्थानाष्टादशकपट्टीसमुच्चारणपूर्वकं 'मूलोतरगुणानां त्रयस्त्रिंशतो गुर्वाशातनानां च यो मयाऽतिचारः कृतस्तस्य मिध्या मयि दुष्कृतमस्तु' इति 'इच्छामि ठामि०' इति संपूर्णी पट्टी च परिचिन्तयेत् किन्तु ध्यानवेलायां ' तम्स मिच्छामि दुक्कडं ' इत्यस्य स्थाने 'तस्स आलोएमि' इति चिन्तनीयम् । पर्यवसाने च नमस्कारपूर्वकं कायोत्सर्गः समापनीयः । एताः सर्वा: पट्टिका हिन्दीभाषायामधस्ताद् विलोकनीयाः।। इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजपदत्त जनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-तिविचितायां श्रीश्रमणसूत्रस्य मुनितोषण्याख्यायां व्याख्या यां प्रथमं सामायिका.
ख्यमध्ययनं समाप्तम् ॥ १॥ में स्वाध्याय न किया गया हो (१२), अस्वाध्यायमें स्वाध्याय किया गया हो (१३)। स्वाध्यायसमय में स्वाध्याय नहीं किया गया हो (१४)। 'तस्स मिच्छामि दुक्कडं ' वह पाप मेरा निष्फल हो ॥
अस्वाध्याय के विषयमें आगे कोष्ठक दिया जाता हैસ્વાધ્યાય કર્યો હોય (૧૧) કાલમાં સવાધ્યાય કર્યો ન હોય (૧૨) અસ્વાધ્યાયમાં સ્વાધ્યાય કર્યો હોય (૧૩) સ્વાધ્યાયના સમયમાં સ્વાધ્યાય ન કર્યો હોય (૧૪) - "तस्स मिच्छामि दुक्कडं" ते भा३ ५५ नि०५८ यामा.
અસ્વાધ્યાયના વિષયમાં આગળ કેઠક આપેલું છે.