________________
मुनितोषणी टीका दुष्ठो; पतीष्टं प्रतिगृहीतम्, 'प्रतीप्सित'- मितिच्छायायामप्ययमेवार्थ:। केचिदनयोर्दोषयोरेकत्वं व्याचक्षते, तदयुक्तम् ; परस्परमनपेक्षत्वात् , अत एवात्राऽतिचाराणामागोपालवावहालिकासिद्धं चतुर्दशत्वमप्युपपद्यतेऽन्यथा त्रयोदशस्वापत्तेः, एतेन 'सुष्टु दत्तं गुरुणा, दुष्ठु प्रतीच्छितं कलुषितान्तरात्मने-' ति व्याख्यानमसदिति बुद्धिमद्भिरनुभाव्यम् । मुष्ठु-दुष्ठु-शब्दावव्ययौ त्रिलिङ्गौ च ।
_ 'अकाले को सज्झाओ' न कालोऽकालस्तस्मिन्नकाले-असमये, अर्थाद् यस्य कालिकादिश्रुतस्य योऽध्ययनसमयः प्रथमपहरादिस्तमतिक्रम्य कृतो-विहितः स्वाध्यायः। 'काले न को सज्झाभो' काले स्वाध्यायसमये प्रथममहरादौ न कृतः स्वाध्याय इति निगदव्याख्यातमिदम् । 'असज्झाये सज्झाइयं' न स्वाध्यायो यस्मिन् सोऽस्वाध्यायस्तस्मिन् = स्वसमुत्थपरसमुत्थभेदभिन्ने रुधिरस्रावोल्कापात-दिग्दाहाऽकालवर्षणादिरूपे २स्वाध्यायितं स्वाध्यायः कृतः। है, अर्थात् 'सुठुदिन्नं दुटुपडिच्छियं' इन दोनों को मिलाकर एक अतिचार माना है सो उचित नहीं है, क्योंकि इन दोनों का ऐसी कोई अपेक्षा नहीं है जिससे एक साथ सम्बन्ध किया जाय । दोनों को जुदा २ मानने से ही चौदह अतिचार होते हैं नहीं तो तेरह ही रह जायँगे (१०)। अकाल में स्वाध्याय किया गया हो (११), काल दुछुपडिच्छियं' मा पनि सवी मे मतियार माने ते अयित नथी, म આ બન્નેની કોઈ એવી અપેક્ષા નથી કે જેથી એક સાથે સબંધ કરવામાં આવે. બન્નેને જૂદા જૂદા માનવાથી ચૌદ અતિચાર થાય છે. નહિ તે તેર જ થઈ જશે (૧૦) અકાલમાં
१-'पडिच्छियं ' इत्यस्य ‘प्रतीच्छित'-मितिच्छायया प्रतिगृहीतार्थकरपनं तु व्याकरणाननुसन्धानेन गजनिमीलिकैव 'इषुगमियमां छः' (७ । ३। ७७) इति शित्येव छादेशविधानात् । न च प्रतीच्छा संजाताऽस्येत्यर्थे तारकादित्वादितचि प्रतीच्छितमिति युक्तमेवेति सन्देग्धव्यम् , तथा सनि प्रतीच्छावत एव बोधसम्भवेन 'प्रतिगृहीत'-मिति कर्मवोधकत्वानुपपत्तेरिति कृतमसारग्रन्थपर्यालोचनेन ॥
२- स्वाध्यायितम्'-' तत्करोति तदाचष्ट'-इति णिजन्तात् स्वाध्यायशब्दात् नाप्रत्यये 'निष्ठायां सेटि' (६।४।५२) इति णिलोपः। 'स्वाध्यायिकम्'इतिच्छायो कल्पयित्वा स्वाध्याय एव स्वाध्यायिकम्-इति व्याख्यानं तु न रुचिरं, स्वाध्यायशब्दात् स्वार्थठकोऽसंभवात् , विनयादेराकृतिमणत्वे प्रमाणाभावस्य प्रामुक्तत्वात् ।
--
-
-
-