________________
मुनितोषणी टीका
" 'दंसगमसगसमाणा, जलूगवेच्छुगसमा य जे होति । ते किर होति खलंका, तिकावमिऊ चंडमद्दविया ॥१॥" जे किर गुरुपडिणीया, सबला असमाहिकारगा पावा । कलहकरणस्स भावा, निणवयणे ते किर खलुका ॥२॥ पिसुणा परोक्यावी. भिन्नरहम्सा परं परिभवंति । निविअणिज्जा य मढा, निणवयणे ते किर खलुका ॥३॥” इति । स्थानाङ्गे भगवताऽपि निदर्शितम्
" जो डाम, मच्छर, जौंक विच्छू के समान आचरण करने वाला, असहिष्णु, आलसी, क्रोधी, वारवार कहने पर भी गुरुकी
आज्ञा को नहीं मानने वाला, गुरुका विरोधी, चारित्रमें शवलदोषयुक्त, गुरुको अममाधि पैदा करने वाला, झगडालू , चुगलखोर, पर को पीडा देने वाला, दूसरे को दबाने वाला, रहस्यभेद करने वाला, विरुद्ध आचरण करने वाला तथा शठ, पापात्मा, जिनवचनमें ग्वल-कुशिष्य कहलाता है ॥ ३ ॥
म्थानाङ्ग सूत्र में भगवान ने फरमाया है कि-'अविनीत, रस
"s, iस, म२७२, विछीना समान मायाय ४२वा, मसलिए આળસુ, ધી, વારંવાર કહેવા છતાંય ગુરુની આજ્ઞાનું પાલન નહિ કરનાર, ગુરુના વિરેધી, ચારિત્રમાં શબલ દેવયુકત, ગુરૂને અસમાધિ ઉત્પન્ન કરનાર, કજીયાખેર, ચડીયાપણું, પરને પીડા કરનાર, બીજાને દબાવનાર, ખાનગી વાતને જાહેર કરનાર, વિરુદ્ધ આચરણ કરનાર તથા શઠ પાપાત્મા જિનવચનમાં શંકા પંખા કરનાર કશિષ્ય કહેવાય છે.
સ્થાનાગ સત્રમાં ભગવાને કહ્યું છે કે-અવિનીત, રસલુપ, મહાક્રોધી, १-दंशकमशकसमाना जलकावृश्चिकसमाश्च ये भवन्ति । ते किल भवन्ति खलुङ्कास्तीक्ष्णमृदुचण्डमार्दविकाः ॥ १॥ ये किल गुरुप्रत्यनीकाः, शबला असमाधिकारकाः पापाः । कलहकरणस्वभावा जिनवचने ते किल खलुङ्काः॥२॥ पिशुनाः परोपतापिनो, भिन्नरहस्याः परं परिभनन्ति । निर्वेदनीयाश्च शठा जिनवचने ते किल ग्वलुङ्काः ।। ३ ।। इति संस्कृतच्छाया ।