________________
१००
आवश्यकमूत्रस्य अर्यते गम्यतेऽर्थात्माप्यते बुभुत्सृभिरित्यर्थः । पृथक पृथक मूत्ररूपेणार्थरूपेण चाऽऽगमेन यथोचितोपयोगाभावादुभयमाह- तदुभयागमे ' इति, तच्च स च ते तयोरुभयं तदुभयं तच्चासावागमश्च तदुभयागमः मूत्रार्थों-भयरूप आगम इत्यर्थः। तत्र ‘जं' यत् — वाइदं ' ब्याविद्धं विपर्यस्तमणिमालावत्तदेव विपरीतोच्चारितम् , 'वच्चामेलिय'-व्यत्यानेडित व्यत्ययेन सूत्रान्तरस्याऽऽलापक सूत्रान्तरेण संयोज्याऽस्थाने विरामं कृत्वा स्वकपोलकल्पितानि सूत्राभासानि विरचय्य वा आप्रेडितं समुघुष्टमादुच्चारितम् । 'हीणक्रवरं' हीनाक्षरं-हीनमक्षरं यस्मिंस्तत् , हीनाक्षरदोषो हि महान्तमनर्थ जनयति, अकारमात्रलोपे सत्यनलोऽपि छोडकर अर्थात् क्रमपूर्वक न पढा गया हो, जैसे 'नमो अरिहंताणं' इत्यादि की जगह 'अरिहंताणं नमो' इत्यादि पढा गया हो (१)। एक सूत्र का पाठ दुसरे सूत्र में मिलाकर या जहां विराम न लेना चाहिये वहां विराम लेकर, अथवा अपनी तरफ से कुछ शब्द जोडकर पढ़ा गया हो (२)। अक्षरहीन पढा गया हो, जैसे 'अनल' शब्द का अकार कम कर दिया जाय तो 'नल' बन जाता है, 'संसार' शब्दका सिर्फ अनुस्वार निकाल दिया जाय तो 'ससार' नया डाय, वारीत 'नमो अरिहंताणं' विगैरेनी न्याये 'अरिहंताणं नमो' વિગેરે વંચાયું હોય (૧). એક સૂત્રના પાઠ બીજા સૂત્રમાં મેળવીને અગર જ્યાં રોકાવું ન જોઈએ ત્યાં રોકાઈને, અથવા પિતાના તરફથી ચેડા શબ્દ જોડીને વાંચ્યું હોય, (૨). અક્ષરહીન વંચાયું હોય–જેવી રીતે “અનલ' શબ્દને અકાર કાઢી નાખીએ તે “નલ' બની જાય છે, “સંસાર” શબ્દમાં ખાલી અનુસ્વાર કાઢી નાખીએ તે.
१- अर्थ:-अर्थ उपयाच्वायाम्' अस्माद् बाहुलकेन कर्मण्यच्, पक्षे 'क गतौ' अस्मादौणादिकः कर्मणि थन् ।
२- 'आगमे तिविहे' इत्यत आरभ्य ' तदुभयागमे,' इत्यन्तं यावत्एवं मागधीशल्या ॥