________________
आवश्यकमूत्रस्य सर्वथा परित्यजामीत्यर्थः। यद्वा प्रत्याचक्षे' इतिच्छाया, अस्याप्यर्थः प्राग्वदेव, केवलं धातुरेवातिरिच्यते-'चति व्यक्तायां वाची'-ति । कियत्कालार्थ प्रत्याख्यामी ? त्याह-यावज्जीवये'-ति, अत्र यावच्छब्दः परिमाणार्थको मर्यादार्थकोऽवधारणार्थकश्चाऽव्ययः। जीवनं जीवा,' तया जीवया' जीवामित्यर्थः, यावन्मम जीवनपरिमाणं तावत्पत्याख्यामीति जीवनं मर्यादीकत्यार्थान्न केवलं मरणकाल एवाऽपि तु ततः प्रागपि प्रत्याख्यामीति, जीवन एव न तु तदुत्तरार्थमपि प्रत्याख्यामीत्यर्थः । कीदृशं तं योगं प्रत्याख्यामी? त्याह'त्रिविध'-मिति-तिस्रो विधाः प्रकारा यस्य तं कृतकारितानुमतरूपं मनोवाकायव्यापारम् । तत्र कृतं स्वतन्त्रणाऽऽत्मना सम्पादितं, कारितम् अन्यद्वारा सम्पादितम् , अनुमतं सावद्यव्यापारमारभमाणस्य 'खया सम्यक् क्रियते, एवमेव क्रियता'-मित्यादिना, यद्वा चक्षुपा दृष्टस्यापि तूष्णीमवस्थानेन निषेधाधकरणात्मोत्साहितम् । त्रिविधेन प्रकारत्रयविशिष्टेन कारणभूतेन, केन तेने ?-त्याह'मनसा' वाचा कायेनेति । ननु त्रिविधेनेत्यनेन यत्पकारत्रयं गृह्यते तत् मनसेकरता हूँ। तीन करण ये हैं- कृत-कारित-अनुमोदित । कृत-अपनी इच्छासे स्वयं करना, कारित-दूसरे व्यक्ति से कराना, अनुमोदित-जो सावद्य व्यापार कर रहा हो उसे अच्छा समझना। तीन योग ये हैं-(१) मन, (२) वचन, (३) काय ।
प्रश्न-सूत्र में 'त्रिविधेन' (तीन प्रकार से) कहा ही है फिर ऋण ४२६५ मा - (१) त, (२) रित, (3) अनुमाहित. કૃત–પતાની ઈરછાથી પિતે કરવું. કારિત–બીજી વ્યક્તિ પાસે કરાવવું. અનુદિત-જે સાવદ્ય વ્યાપાર કરી રહ્યો હોય, તેને સારું જાણવું. त्रय यो। मा छ (१) भन, (२) १यन, (3) या. प्रश्न-सूत्रमा त्रिविधेन (aey ३) ४ छ, पछी मनसा=(भनथी),
१- जीवा-'जीव पाणधारणे' अस्मात् 'गुरोश्च हलः' (३।३।१०३) इति वचनेन स्त्रियामकारप्रत्यये स्त्रीत्वाट्टाप्, 'ईहा, ऊहा' इत्यादिवत् ।
२-'जीवया' - 'ततोऽन्यत्रापि दृश्यते' इति वचनबलाद्यावच्छब्दयोगे द्वितीयायाः प्राप्तावप्यार्षत्वात्तृतीया ।