________________
३ सामायिकम्
६८
आवश्यकसूत्रस्य
। अथ प्रथमाध्ययनम् । नह्यकृष्टायां भूमौ निपुणेन केनापि कृषीवलेन वीजमुप्यते इति हेतोः प्रोक्तेभ्यश्च हेतुभ्योऽहंदादिपञ्चकं नमस्कृत्य शिष्यः सामायिकं चिकीर्षन्नाह
॥ मूलम् ॥ करेमि भंते! सामाइयं, सव्वं सावजं जोगं पच्चक्खामि .जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥सू० १॥
॥ छाया ॥ करोमि भदन्त ! सामायिक, सर्व सावधं योगं प्रत्याख्यामि यावज्जीवया, त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि ॥१॥
जैसे कोई भी चतुर किसान परत (विन-जोती) जमीनमें बीज नहीं बोता, और कोई यदि बोये भी तो वह बीज व्यर्थ जाता है, वैसेही पंचपरमेष्ठी-नमस्कार से हृदयक्षेत्र को पवित्र किये विना सामायिक सफल नहीं हो सकती ! अतएव शिष्य पहले नमस्कार करके सामायिक करता है
- જેમ કેઈ ચતુર ખેડુત ખેડ્યા વિનાની જમીનમાં બી વાવતે નથી અને વાવે તે તે બીજ નકામું જાય છે. તેમ પંચ-પરમેષ્ઠા–નમસ્કારથી હૃદયરૂપી જમીનને પવિત્ર કર્યા વિના સામાયિક સફળ નથી થઈ શકતી ! તેટલા માટે શિષ્ય પ્રથમ નમસ્કાર કરે છે,
१-प्राकृतशैल्या 'अत एत्सौ पुंसि, (८।४।२८७) इति प्राकृतसूत्रेणैकारादेशे 'भंते' इति सिद्धम् ।