________________
मुनितोषणी टीका
६७
पकृष्टत्वबोधनपूर्वकप रनिष्ठोत्कृष्टत्वप्रकारकज्ञानानुकूलः शिरोनमनादिलक्षणो व्यापारविशेषः । 'सव्वपावप्पणासणो' सर्वपापप्रणाशनः, सर्वाणि= निखिलानि अष्टावपीत्यर्थः, पं= पङ्किलमर्थान्मलिन भावमापयन्ति = प्रापयन्तीति, पे= पातालेsर्थान्नरकाद्यधोगतौ आपयन्ति = प्रापयन्तीति, पं=क्षेमम्, आ=समन्तात् पिबन्ति = शोषयन्तीति, नरकादिकुगतिषु जीवान् पातयन्तीति, कलुषतभावरजोभिरात्मानं 'पांशयन्ति = मलिनयन्तीति वा 'पापानि = ज्ञानावरणीयादिकर्माणि तेषां प्र=प्रकर्षेण नाशनः = विध्वंसकः, 'च' किञ्च, 'सव्वेसिं' सर्वेषां 'मंगलाणं' मङ्गलानां = द्रव्यभावभेदभिन्नानां निर्द्धारणे षष्ठी; तेन सर्वेषु मङ्गलेष्वित्यर्थः, ' पढमं ' प्रथमं = मुख्यमिति यावत् मङ्गलं ' हवइ' भवति - अस्तीत्यर्थः ॥ १ ॥ ॥ इति नमस्कारमन्त्रव्याख्या ॥
अपेक्षा अन्य को अन्तःकरण से उत्कृष्ट समझते हुए शिर आदि पांच अंगों को झुकाना ) आत्मा को मलिन करने वाले, अथवा नरकादि कुगति में पहुंचाने वाले, या आत्मकल्याण का नाश करनेवाले सब (आठों ) पापों (ज्ञानावरणीयादि कर्मों) का नाश करने वाला, तथा द्रव्य भावरूप सर्व मंगलों में श्रेष्ठ मंगलस्वरूप है ॥ १ ॥ ॥ इति नमस्कारमन्त्रव्याख्या ॥
'एसो' छत्याहि. આ પંચ-પરમેષ્ઠિ–નમસ્કાર ( પેાતાની અપેક્ષા અન્યને અન્તઃકરણથી उष्ट સમજીને મસ્તક આદિ પાંચે આંગાને નમાવવું), આત્માને મલિન કરવાવાળા અથવા નરાદિ કુગતિમાં લઈ नारा, અથવા આત્મકલ્યાણ નાશ ४२वावाजा सर्व (भाई) पाये। (ज्ञानावरीયાદિ કર્માં )ના નાશ કરનાર તથા द्रव्य-भाव-३५ सर्वभंगसोमां श्रेष्ठ मंगलસ્વરૂપ છે. ॥ ૧ ॥
॥ छति नभस्र-मंत्र-व्याच्या ॥
१ - पांशुः = धूलि: । ' पांशुर्ना न द्वयोरजः ' इत्यमरः, सोऽस्यास्तीति पांशुमान, पांशुमन्तं कुर्वन्ति पांशयन्ति, 'तत्करोति तदाचष्टे' इति णिचीष्ठवद्भावाद्विमन्तोर्लुगिति मतुपो लुक् ततष्टिलोपः ।
२ - पापशब्दस्य तज्जनके लक्षणयात्र कर्माष्टकपरत्वम् । ३- ' नाशनः ' नन्द्यादित्वात्कर्त्तरि ल्युः ।