________________
मुनितोषणी टीका गणधरास्तमेव परम्पराऽऽयातं शिष्यानध्यापयन्ति ये ते उपाध्याया उच्यन्ते इति सारः। अपिवा आधेः मनोव्यथाया आया लाभः आध्यायः, उपहतः नाशित आध्यायो यैस्ते उपाध्यायाः-प्रवचनतत्त्वोपदेशेन मुनिहृदयसन्तोषका इत्यर्थः, अतएव नमस्कारार्हाः, ज्ञानदर्शनचारित्रयुकत्वाच ।
णमो लोए सबसाहूणं' इति, नमो लोके सर्वसाधुभ्यः' । साधयन्ति साध्नुवन्ति वाऽभिलपितार्थ निर्वाणसाधकान् योगान्, यद्वा सम्यग्ज्ञानदर्शनचारित्ररूपरत्नत्रयबलेनाऽपवर्गमिति, अथवा निरुक्तव्युत्पत्त्या भूतेषु समतां ध्यायन्तीति दधत इति, मोक्षमार्ग प्रति गच्छतां सहायका भवन्तीति वा 'साधवः, अत्र 'सर्व' पदेन सार्द्धद्वीपद्वयरूपलोकस्था गृह्यन्ने, ते च ते साधवश्व, यद्वा तीर्थरों से उपदिष्ट और सूत्ररूपमें गणधरों से रचित परम्परा से प्राप्त द्वादशाङ्ग के पढाने वाले, अथवा प्रवचन का पाठ देकर आधिमनकी व्यथा के आय-प्राप्तिको उप-उपहत अर्थात् दूर करने वाले उपाध्याय को नमस्कार हो। ज्ञानदर्शनचारित्र से युक्त तथा सूत्र पढाने के कारण उपकारी होनेसे उपाध्याय नमस्कार के योग्य हैं।
__'नमो लोए सव्वसाहणं'-अभिलषित अर्थ को, निर्वाणसाधक योगों को अथवा सम्यग ज्ञान-दर्शन-चारित्ररूप रस्नों से मोक्षको साधनेवाले, अथवा सब प्राणियों पर समभाव रखनेवाले, या मोक्षाभिलाषी भव्यों के सहायक, तथा अढाई द्वीपरूप लोकमें रहनेवाले
કરેથી ઉપદેશાવેલા અને સૂત્રરૂપમાં ગણુધરેથી રચાયેલા પરમ્પરાથી પ્રાપ્ત દ્વાદશાંગ ને અભ્યાસ કરાવનારા, અથવા પ્રવચનને પાઠ આપીને આધિ=મનની વ્યથાના આય=પ્રાપ્તિને ઉપ=ઉપહત અર્થાત દૂર કરવાવાળા ઉપાધ્યાયને નમસ્કાર થાય. જ્ઞાન, દર્શન અને ચારિત્રથી યુકત તથા સૂત્રને અભ્યાસ કરાવવાના કારણે ઉપકારી હોવાથી ઉપાધ્યાય નમસ્કાર કરવા યોગ્ય છે.
'नमो लोए सन्चसाहूणं'-मनिषित मर्थने, निeals યેગોને, અથવા સમ્યફ જ્ઞાન દર્શન ચારિત્ર રૂપ રત્નથી મેને સાધવાવાળા અથવા સર્વ પ્રાણીઓ ઉપર સમભાવ રાખવાવાળા અથવા મેક્ષના અભિલાષી ભવ્ય જીને સહાયક તથા અઢી દ્વીપ-રૂપ લેકમાં રહેવાવાળા સર્વ १- 'साधवः' औणादिकप्रक्रियया पृषोदरादित्वाद्वा सन्दसिदिः ।