________________
८५८:
अनुयोगद्वारसूत्रे
पञ्चचतुर्दश भागान् = पञ्चरज्जूः स्पृशन्ति । तथा देशविरति सामायिकवन्तोऽच्युत सुरेषु इलिकागत्या समुत्पन्ना लोकस्य पञ्च चतुर्दशभागान् = पश्चारज्जूः स्पृशक्ति, शेष देवलोके तु समुत्पन्ना लोकस्य द्वे ग्ज्जू त्रिस्रो रज्जूश्वतत्रो वा रज्जूः स्पृशन्तीति । खदुक्तम् सम्मत्तचरणसहिया, सब लोगं फुसइ निरवसेसं । सत् य चउदसभाए, पंच य सुयदेसविरईए ॥१॥ छाया - सम्यक्त्वचरणसहिताः सर्व लोक स्पृशन्ति निरवशेषम् । सप्त च चतुर्दशभागान् पञ्च च श्रुतदेशविरत्योः ॥ १ ॥ इति । उपर्युक्तेषु वस्तुषु ये गाथायां नोपलभ्यन्ते, ते च शब्दसंगृहीता बोध्या इति । ॥ इति पञ्चविंशतितमं द्वारम् ||२५||
में उत्पन्न होकर ५] पांच राजू प्रमाण लोक स्पर्श कर्ता माने जाते हैं । तथा - देशचिरति सामायिक को धारण करनेवाले जीव अच्युतसुरों में इलिका गति से उत्पन्न होकर लोक के पांच राजू प्रमाण क्षेत्र का स्पर्श करनेवाले होते हैं । शेषदेव लोकों में उत्पन्न हुए ये जीव लोक के देश राजू प्रमाण क्षेत्र का, तीन राजू प्रमाण क्षेत्र का अथवा चार राज् प्रमाण क्षेत्र का स्पर्श करते हैं । तदुक्तम् -' सम्मन्तचरणसहिया ' इत्यादि, इस गाथा का अर्थ यही पूर्वोक्तरूप से है । उपर्युक्त कथन के विषय में जो बात गाथा में उपलब्ध नहीं होती है वह यहां 'च' शब्द से संगृहीत हुई है ऐसा जानना चाहिये । जैसे दो राजू तीन राजू अथवा चार राजू स्पर्श करने का कथन इस गाथा में नहीं आया है, सो यह कथन यहां 'च' शब्द से कहा गया है, ऐसा समझ लेना चाहिये । इन प्रकार यह पच्चीसवां द्वार है ।
મરણ પામીને ઈલિકા ગતિથી છઠ્ઠી પૃથિવીમાં ઉત્પન્ન થઈને પાંચ રાજુ પ્રમાણુ લેાકને સ્પર્શ કરનારા મનાય છે. તથા દેશવિરતિ સામાયિકને ધારણ કરનારા જીવા અચ્યુત સુરેમાં ઇલિકા ગતિથી ઉત્પન્ન થઈને લેાકના એ ૨ાજુ પ્રમાણ क्षेत्रने स्पर्श पुरे छे तहुतभ्-'सम्मत्तचरणसहिया' त्यिाहि या गाथाना અય આ પૂર્વોક્ત રૂપમાં જ છે. ઉપર્યુક્ત કથનના સમધમાં જે વાત ગાથામાં ઉપલબ્ધ થતી નથી તે અહીં ૬' શબ્દથી સગૃહીત થયેલ છે. આમ જાણવુ જોઈએ. જેમ કે રાજુ, ત્રણ રાજુ અથવા ચાર રાજુ સ્પર્શ થવાનુ કથન આ ગાાંમા આવેલ નથી, તા આ કથન અહીં ર્' શબ્દથી કહેવામાં આવેલ છે. આમ સમજી લેવુ જોઇએ, આ પ્રમાણે આ ૨૫ મુદ્વાર છે.