________________
अनुयोगन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम्
'कि सामाइयं जीवो, अजीवो दव्य महगुणो होज्जा । किं जीवाजीवमयं होज्न तदत्थंतरं वेति ॥१६॥ सद्दहइजाणइ जो पचक्खायं जमो तओ जीवो। नाजीवो नाभावो सोचिय सामाइयं तेण ॥१७॥ तत्थ वि कि सामाश्यं हवेज्ज दवं गुणोत्ति चिंतेयं । दवष्टियस्स दव्यं गुणो य तं पज्जवनयस्स ॥१८॥ इहरा जीवाणन्नं दबनयस्सेयरस्स भिन्नति । उभयनयोभयगाहे, घडेग्न नेकेकगाहम्मि ॥१९॥ तं सामाइयं दुविहं, सव्वविरइ देसविरइ भेएणं । सम्वविरइ सामइयं, जं पुण तं एवमहिजाण ॥२०॥ सावज्ज जोगविरो, तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होइ ॥२१॥ देसविरइसामइयं, पंचमगुणठाण संठिी जीवो।
कहियो सम्मन्नहि भगवंतेहि जिणवरेहि ॥२२॥ छाया-कि सामायिक जीवः अजीवो द्रव्यमथ गुणो भवेत् ।
किं जीवाजीवमयं भवेत्तदर्थान्तरं वेति । ॥१६॥ श्रद्धत्त जानाति यतः प्रत्याचक्षाणां यतस्ततो जीवः । नाजीवो नाभावः स एव सामायिकं तेन ॥१७॥ तत्रापि कि सामायिक भवेद द्रव्यगुण इति चिन्तेयम् । द्रव्यार्थिकस्य द्रव्यं गुणश्च तत् पर्यायनयस्य ॥१८॥ इतरथा जीवादनन्यद् द्रव्यनयस्येतरस्य भिनमिति । उभयनयोभयग्रहे घटेत नैकैकग्रहे ॥१९॥ तत सामायिकं द्विविधं सर्वविरतिदेशविरतिभेदेन । सर्वविरति सामायिकं यत्पुनस्तदेवमभिजानीहि ॥२०॥ 'सावधयोगविरत: त्रिगुप्तः षट्सु संयतः। उपयुक्तो यतमान आत्मा सामायिकं भवति ॥२१॥ देशविरति सामायिक पश्चगुणस्थानसंस्थितो जीवः ।
कथितः सर्व भगवद्भिनिनवरेः ॥२२॥ इति त्रयोदशं द्वारम् ॥१३॥ तम्-'कि सामाइयं जीवो' इत्यादि इन मात गाथाओं का भावार्थ यहीं पूर्वोक्त प्रकार से हैं । इस प्रकार यह 'कि' नामका १३ वो हार
लाय. तहतम-"कि' सामाइयं जीवो" त्या मासात यामाना ભાવાર્થ. પૂવેક્ત રૂપમાં જ છે. આ પ્રમાણે આ “જિ” નામક ૧૩ મુ જાર