________________
७९०
मेयोगद्वारसूत्रे
मप्यवतारे नयावतारो निश्चित आसीत् । काळप्रभावात् शिष्याणां बुद्धिमान्धमवेक्ष्य नयानां विचारबाहुल्यमसुगमत्वं च विलोक्य चिरन्तनैराचार्यैश्चत्वारोऽनुयोगाः पृथक्पृथग्व्यवस्थापिताः । तत्र चरणकरणानुयोगे
आचार।ङ्गसूत्रं प्रश्नव्याकरणं चेति द्वे अङ्गसूत्रे, दशत्रैका लिकं - मूळसूत्रम्, बृहत्कल्पादीनि चत्वारिच्छेद सूत्राणि, आवश्यकसूत्र चेत्यष्टौ सूत्राणि । धर्मकथाऽनुयोगेज्ञाताधर्मकथाङ्गम्, उपासकदशाङ्गम्, अन्तकृद्दशाङ्गम्, अनुत्तरोपपातिकदशाङ्गम्, विपाकसूत्र चैतानि पञ्चाङ्गसूत्राणि, औपपातिकसूत्रं, राजप्रनीय सूत्र, निरयावलिकादीनि पञ्चति मिलित्वा सप्तोपाङ्ग सूत्राणि, उत्तराध्ययनं मूलसूत्र चेति त्रयोदसत्राणि ।
परन्तु काल के प्रभाव से शिष्यों की बुद्धि में मन्दता आती गई, सो इस मन्दता को देखकर तथा नयसंबन्धी विचार बाहुल्य को और उसमें असुगमता को जानकर प्राचीन आचार्यों ने पृथक् पृथक् रूपसे चार अनुयोग व्यवस्थापित कर दिये है। इनमें जो चरणकरणानुयोग है, उसमें आचारात सूत्र, प्रश्नव्याकरण ये दो अंगसूत्र, दशवैकालिक मूलसूत्र बृहत्कल्प आदिचार छेद सूत्र और आवश्यक सूत्र ये आठ सूत्र हैं । धर्मकनानुयोग में - ज्ञाताधर्म' कथाङ्ग, उपासकदशाङ्ग, अन्तकृद्दशाङ्ग, अनुतरोपपत्तिकदशाङ्ग, और विपाकसूत्र ये पांच अङ्गमूत्र, तथा औपपातिक सूत्र, राजप्रश्नीयसूत्र और निरयावलिका आदि ५ उपाङ्गसूत्र ये ७ सात उपाङ्ग सूत्र, एवं उत्तराध्ययनरूप मूल सूत्र इस प्रकार ये १३ सूत्र हैं। गणितानुयोग में जंबूद्वीप प्रज्ञप्ति, चंन्द्रप्रज्ञप्ति सूर्यप्रज्ञप्ति ये तीन
શિષ્યાની બુદ્ધિમાં મંદતા આવતી ગઈ, આ બુદ્ધિ મંદતા જોઈને તથા નય સબંધી વિચાર બાહુલ્યને અને તેમાં અનુગમતાને જાણીને પ્રાચીન આચાર્યએ પૃથક્ પૃથક્ રૂપમાં ચાર અનુચેાગે વ્યવસ્થાપિત કરી દીધા. આમાં જે ચરણુ 'કરણાનુયેાગ છે, તેમાં આચારાંગસૂત્ર, પ્રશ્નવ્યાકરણુ એ ખન્ને અગસૂત્રા, દશવૈકાલિક મૂલ સૂત્ર બૃહત્કલ્પ વગેરે ચાર છેદ સૂત્ર અને આવશ્યક સૂત્ર या या सूत्रो छे. धर्म थानुयोगभां ज्ञाताधर्म अथांग, उपासउध्यांग, मतકુર્દશાંગ, અનુત્તરાપપત્તિક દશાંગ, અને વિપાકસૂત્ર આ પાંચ અંગસૂત્ર તથા ઔપપાત્તિકસુત્ર, રાજપ્રનીય સૂત્ર અને નિરયાવલિયા આરૂિપ ઉપાંગસૂત્રો,
આ ૭ ઉપાંગ સૂત્રો, તથા ઉત્તરાધ્યયન રૂપ મૂળ સૂત્ર આ પ્રમાણે આ બધાં १३ सूत्रो छे. गदितानुयोगमां मूद्रीय अज्ञसि, यन्द्र अज्ञप्ति, सूर्य अज्ञप्ति,