________________
cus
मनुयोगदारसले सम्प्रति अनुगमनामकं तृतीयमनुयोगद्वार निरूपयति
मूलम्-से कि तं अणुगमे? अणुगमे दुविहे पण्णत्ते, तं जहा-सुत्ताणुगमे य निज्जुत्ति अणुगमे य। से किं तं निज्जुत्ति अणुगमे ? निज्जुत्ति अणुगमे-तिविहे पण्णत्ते, तं जहा-निक्खेव निज्जुत्ति अणुगमे, उवग्घाय निज्जुत्ति अणुगमे, सुत्तप्फासियनिज्जुत्ति अणुगमे। से किं तं निक्खेवनिज्जुत्तिअणुगमे? निक्खेवनिज्जुत्ति अणुगमे अणुगए। से तं निक्खेवनिज्जुत्तिअणुगमे। से किं तं उग्घायनिज्जुत्ति अणुगमे ? उवग्घायनिज्जुत्ति अणुगमे-इमाहिं दोहिं मूलगाहाहिं अणुगंतव्ये, तं जहाउड़सेर निदेसे२ निग्गम३ खित्तेय काल५ पुरिले य६ कारण। पच्चयः लक्खण९ नए १० समोयारेणा११ऽणुमए १२॥१॥ किं१३ कइविहं१४कस्स१५कहि१६, केसु१७कह१८ केच्चिरहवइ कालं? १९ । कइ २० संतर २१ मविरहियं २२, भवा २३ गरिस २४ फासण २५ निरुत्ती२६॥२॥ से तं उवग्यायनिज्जुत्ति अणुगमे।सू० २४८|| ___ छाया-अथ कोऽसौ अनुगमः ? अनुगमो-द्विविधः प्रज्ञप्तः, तद्यथा-सूत्रानु. गमश्च निर्युक्त्यनुगमश्च । अथ कोऽसौ नियुक्त्यनुगमः ? नियुक्त्यनुगमः त्रिविधः प्रशमा, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शकनियुक्त्यनुगमः। अथ कोऽसौ निक्षेपनियुक्त्यनुगमः ? निक्षेपनियुक्त्यनुगम:-अनुगतः। स एष निक्षेपनियुक्त्यनुगमः। अथ कोऽसौ उपोद्घातनिर्युक्त्यनुगमः १ उपोद्घात नियुक्त्यनुगमः-म्यां द्वाभ्यां मूलगाथाभ्याम् अनुगन्तव्यः तद्यथा-उद्देश: १ निर्देशश्च २ निर्गमः ३ क्षेत्र ४ कालः ५ पुरुषश्च ६ । कारणं ७ मत्ययः ८ लक्षणं ९ नयः १० समवतारणा ११ अनुमतम् १२॥१॥ किं १३. कतिविधं १४ कस्य