________________
अनुयोगद्वार मतो भावसामायिक- भवत्येव । नौ शब्दस्त्वत्र देशवचन:, आगमस्य ज्ञानक्रियारूप समुदायैकदेशट चित्वात् । सामायिक तद्वतोवात्राभेदोपचारात्साधुरपि नो आगमतो भावसामायिक भवत्येवेति बोध्यम् । इत्थं सभेदं भावसामायिकं प्ररूपितमिति सूचयितुमाह-देवद् भाव सामायिकमिति । इत्थं च सभेदं सामायिक प्ररूपितमिति प्रदर्शयितुमाह- तदेतत् सामाविकमिति । ततश्च भेदोपभेदसहितो नाम निष्पन्नो निरूपित इति सूचयितुमाह- स एष नाम निष्पन्न इति ॥ सू० २४६ ॥
'अथ निक्षेपस्य तृतीयं भेदं निरूपयति
मूलम् - से किं तं सुत्तालागनिष्कण्णे ? सुत्तालाव मनिष्फणेझ्याणि सुत्ताला वयनिष्फण्णं निक्खेवं इच्छावेइ, से य पत्तलक्खणेऽवि ण णिक्खिप्पड़, कम्हा ? लाघवत्थं । अस्थि इओ तइए अणुओगदारे अणुगमेति । तत्थ णिक्खित्ते इहं णिक्खित्ते भवइ, इहं वा णिक्खिन्ते तत्थ णिक्खिते भवइ, तम्हा इहंण णिक्खिcus तर्हि चैव निक्खिप्पड़ से तं निक्खेवे ॥सू० २४७॥
आगम की अपेक्षा भावसामायिक होता है। यहां नो शब्द आगम का एकदेश वाची है । वह आगम ज्ञानक्रियारूप समुदाय के एकदेश में रहता है । सामायिक और सामायिकवाले इन दोनों में यहां अभेद का उपचार हुआ है | इससे साधु भी नो आगम की अपेक्षा भावसामापिंक हो जाता है । ऐसा जानना चाहिये । ( से तं सामाइए) इस प्रकार सभेद सामायिक का वर्णन किया । (से तं नाम निष्कण्णे) इस वर्णन के हो जाने पर भेद प्रभेद सहित नाम निष्पन्न निरूपित हो जाता है। सू० २४६ ।
એથી તે ના આગમની અપેક્ષા ભાવસામાયિક જ હોય છે. અહી ના શબ્દ આગમના એક દેશવાચી છે. તે આગમ જ્ઞાનક્રિયારૂપ સમુદાયના એક દેશમાં રહે છે. સામાવિક અને સામાયિકવાળા આ બન્નેમાં અહી અભેદોપચાર શ્વેત છે. આથી સાધુપણાને માગમની અપેક્ષા ભાવ સામયિક હાય જ છે, या लागी सेवु लेये. (से त सामाइए) मा प्रभावे सलेह सामायिउनु वान श्वासां यान्युं छे. (से तं नामनिष्फण्णे) या वागुन पूरुं यह वा પછી ભેદ–પ્રભેદ સહિત નામ નિષ્પન્ન નિરૂપિત થઇ જાય છે. સૂત્ર-૨૪૬૫