________________
अनुयोगन्द्रका टीका सूत्र २४६ नामनिष्पन्न निरूपणम्
७६९
1
भवति यदाऽस्य शोभनं मनो भवति इति तदेव दर्शयितुमाह-'तो समणो' इत्यादि । भ्रमणश्च तदा भवति यदि द्रव्यमन आश्रित्य स सुमना भवति, तथा भावेन= भावमन आश्रित्य च पापमना न भवति । स एवंविधः श्रमणः स्वजने मातापित्रादौ पुत्रकलत्रादौ च जने सर्वसामान्ये जने च समः निर्विशेषो भवति तथामानापमानयोश्च समो भवति । अयं भावः - श्रमणो हि स्वजनपरजनेषु मानापमानयोश्चाभेदबुद्धिर्भवति । न च स क्वाऽपि न्यूनाधिकबुद्धिं कुरुते । इति ॥ इत्यं नो आगमतो भावसामायिकं प्ररूपितमिति सूचयितुमाह-तदेतत् नो आगमतो भावसामायिकमिति । सामायिकाध्ययनं हि ज्ञानक्रियारूपम्, अतस्तद् नों आगकि जब इसका अन्तःकरण शोभन-निर्मल होता है । इसी बात को सूत्रकार अब प्रकट करते हैं- (जो समणो जइ सुमणो भाषेण च जेइ णु होइ पावसाणा, समणे य जमेय समो समोय माणावमाणेसु) ऐसा श्रमण तभी हो सकता है, यदि वह द्रव्य मन को आश्रित करके सुमनवाला होता है । तथा भावमन की अपेक्षा वह पापमनवाला नहीं होता है । ऐसा श्रमण माता पिता आदि स्वजन में और सर्व सामान्यजन में निर्विशेष होता है । तथा-मान और अपमान में सम होता है । तात्पर्य यह है कि 'भ्रमण स्वजन और परजन में, मान और अपमान में अभेद् बुद्धिशाली होता है । कहीं पर भी वह न्यूनाधिक बुद्धिवाला नहीं होता हैं । (से तं नो आगमओ भावसामाहए) इस प्रकार यह नो आगम की अपेक्षा भावसामायिक का स्वरूप प्ररूपित किया । लाहपर्य इसका यह हैं कि 'सामायिक अध्ययन ज्ञान क्रियारूप होता है, इसीलिये वह मनो તેનુ' 'તઃકરણ શૈાલન-નિમ ળ હોય છે એજ વાતને સૂત્રકાર હવે પ્રકટ કરે છે. (जो भ्रमणो - जइ सुमणो भावेण य जइ ण होइ पावमणो, समणे य जंणेय समो, समो य माणवामाणेसु) येव। श्रम त्यारे सभवी शडे, डे क्यारे ते द्रव्य મનને આશ્રિત કરીને સુમતવાળા હોય છે. તેમજ ભાવ મનની અપેક્ષાએ તે માનવાળા હાતા નથી. એવા શ્રમણ માતા-પિતા વગેરે સ્વજનમાં અને સર્વસામાન્યજનમાં નિવિશેષ હોય છે. તેમજ માન અને અપમાનમાં સમ હાય છે. તાપય આ પ્રમાણે છે કે શ્રમણુ સ્વજન અને પરજનમાં માન અને અપમાનમાં, અભેદ બુદ્ધિ સપન્ન હોય છે. કાઈ પણ સ્થાને તે ન્યૂન धिष्ठ शुद्धि संपन्न होता नथी. ( से तं नो आगमओ भावसामाइए ) मा પ્રમાણે આ નેઆગમની અપેક્ષાએ ભાવ સામાયિકનું સ્વરૂપ પ્રકૃપિત કરવામાં આવેલ છે. તાપ મા છે કે 'સામાયિક અધ્યયન જ્ઞાન ક્રિયારૂપ હાય છે,
PR
स० ९७