________________
७५६
अनुयोगद्वारसूत्र कोहज्झवणा माणज्झवणा मायज्झवणा, लोहम्झवणा। से तं अपसत्था। से तं नो आगमओ भावझवणा। से तं भावज्झ. वणा।से तं ज्झवणा। से तं ओहनिप्फण्णे ॥सू०२४५॥
छाया-अथ का सा क्षपणा ? क्षपणा-चतुर्विधा प्रजाता, तद्यथा-नामक्षपणा स्थापनाक्षपणा द्रव्यक्षपणा भावक्षपणा । नामस्थापने पूर्व मणिते । अथ कासा द्रव्यक्षपणा? द्रव्यक्षपणा-द्विविधा प्रज्ञप्ता, तद्यथा-आगमतश्च नो आगमतश्च । अथ का सा आगमतो द्रव्यक्षपणा? आगमतो द्रव्यक्षपणा-यस्य खल्लु क्षपणा इति पदं शिक्षितं स्थितं जितं मित परिजित यावत् तदेतद् आगमतो द्रव्यक्षपणा। अथ का सा नो आगमतो द्रव्यक्षपणा? नो आगमतो द्रव्यक्षपणा त्रिविधा प्रज्ञप्ता वद्यथा-ज्ञायकशरीरद्रव्यक्षपणा, भव्यशरीरद्रव्यक्षपणा, ज्ञायकशरीरभन्य. शरीरव्यतिरिक्ता द्रव्यक्षपणा। अथ का सा ज्ञायकशरीरद्रव्यक्षपणा? ज्ञायक शरीरद्रव्यक्षपणा-क्षपणा-पदार्थाधिकारज्ञायकस्य यत् शरीरक व्यपगतच्युतच्यावितत्यक्तदेह शेष यथा द्रव्याध्ययनं यावत् सैषा ज्ञायकशरीपद्रव्यक्षपणा। अथ का सा भव्यशरीरद्रव्यक्षपणा ? भव्यशरीरद्रव्यक्षपणा-यो जीवो योनिजन्मनिष्क्रान्तः शेषं यथा द्रव्याध्ययनं यावत् सैषा भव्यशरीरद्रव्यक्षपणा। अथ का सा ज्ञायकशरीरभव्यशरीरव्यतिरिक्ता द्रव्यक्षपणा? ज्ञायकशरीरभव्यशरीरव्यतिरिक्ता द्रव्यक्षपणा-यथा ज्ञायकशरीरभविकशरीरव्यतिरिक्तो द्रव्यायस्तथा भणितव्या, यावत् सैषा मिश्रिका । सैषा लोकोत्तरिका । सैषा ज्ञायक शरीरमव्यशरीव्यतिरिक्ता द्रव्यक्षपणा। सैषा नो आगमतो द्रव्यक्षपणा, सैषाद्रव्यक्षपणा। अथ का सा भावक्षपणा? भावक्षपणा-द्विविधा मज्ञप्ता, तयथा
आगमतश्च नो आगमतश्च । अथ का सा आगमतो भावक्षपणा? आगमतो भाव क्षपणा-ज्ञायक उपयुक्तः। सैषा आगमतो भावक्षपणा । अथ का सानो आगमतो भावक्षपणा?, नो आगमतो भावक्षपणा-द्विविधा प्रज्ञप्ता, तधथा-प्रशस्ता च अप्रशस्त च। अथ का सा प्रशस्ता, प्रशस्ता-त्रिविधा प्रज्ञप्ता, तद्यथा-ज्ञान क्षपणा दर्शनक्षपणा चारित्रक्षपणा। सैषा प्रशस्ता । अथ कासाअप्रशस्ता? अप्रशस्ता-चतुर्विधा प्रज्ञप्ता, तद्यथा-क्रोधक्षपणा मानक्षपणा मायाक्षपणा लोभ क्षपणा । सैषा अप्रशस्ता । सैषा नो आगमतो भावक्षपणा। सैषा भावक्षपणा। सैषा क्षपणा । तदेतत् ओघनिष्पन्नम् ॥२४५॥