________________
re
. भयोगद्वारसूत्र क्षीणे पूर्ववद् बोध्ये। द्रव्याक्षीणस्याघभेदद्वयं च द्रव्याध्ययनवद् बोध्यम् । अथ ट्रव्याक्षीणस्य वतीयं भेदमाह-अथ किं तद् ज्ञायकारीरभव्यशरीरव्यतिरिक्त द्रव्याक्षीणम् ? इति शिष्यपश्नः। उत्तरयति-ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्याक्षीणं हि-सर्वाकाशश्रेणि बोध्यम् । अयं भाव:- सर्वाकाशं लोकालोकनमः स्वरूपं, तत्सम्बन्धिनी श्रेणिः-सर्वाकाशश्रेणिः । साच प्रदेशापहारतोऽपहि. यमाणाऽपि न कदाचित् क्षीणतामुपयाति, अन इयं ज्ञायकशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया पोच्यते। द्रव्यत्वं च आकाशद्रव्यान्तर्गतत्वाद बोध्यमिति । अथ भावाक्षीणं निरूपयति, तत्र-'अथ किं तद् भावाक्षीणम् १" इति शिष्य प्रश्नः। उतरयति-भावामीणं हि आगमतो नो आगमतो भेदेन द्विविधम् । तत्र-आगमतो भावाक्षीणं ज्ञायक उपयुक्तो बोध्यम् । अयं भावः-आगमोपयोगवतश्चतुर्दशपूर्वज्ञस्य अन्तर्मुहूर्तपात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्याया भवन्ति, ते पतिसमयमेकैकापहारेगानन्ताभिरप्युत्सपिण्यवसर्पिणीभि पहियन्ते, अतः स भाशक्षीणमुच्यते। इत्थं चात्र भाराक्षीणता बोध्येति । नो आगमतो भावाक्षीणं तु शिष्येभ्यः सामायिकादि श्रुनप्रदानेऽपि स्वात्मनि तदविनाशेन बोध्यम् । तदे. वाह-'जह दीया दीवसयं' इत्यादि । अयं भावा-यथा एकस्मात् अवधिभूताद् दीपाद् दीपशतं प्रदीप्यते, साऽवधिभूतो दीपश्च दीप्यते-दीप्त एवावस्थितो भवति नतु निर्वाण याति । एवं दीपसमा:-दीपतुल्या आचार्याः दीप्यन्ते-विव. क्षितश्रुतयुक्तत्वेन तथैवात्रतिष्ठन्ते, परं-शिष्यवर्ग च दीपयन्ति-श्रुतसम्पदं दिए य सो दीवो, दीवसमा आयरिया दिपंति परं च दीवंति) जैसे एक दीपक से सैकड़ों दूसरे दीपक प्रज्वलित कर दिये जाते हैं और प्रज्वलित करनेवाला वह दीपक जैसे जलता रहता है-बुझता नहीं है। उसी प्रकार दीपक के तुल्य आचार्य शिष्यजनों के लिये सामायिक आदि श्रुत को प्रदान करके उन्हे श्रुशाली बना देते हैं और आप स्वयं भी विवक्षित श्रुत से युक्त बने रहते हैं, वह उनका नष्ट नहीं होता। इस प्रकार श्रुतदायक आचार्य का जो उपयोग है, वह अनामरूप है, इसलिये यहां दिपए य सो दीवा, दीवसमा आयरिया दिप्पंति परंच दीवंति) २५५ था સેંકડે બીજા દીપક પ્રજવલિત કરવામાં આવે છે અને પ્રજવલિત કરનાર તે દિપક જેમ પ્રજવલિત જ રહે છે, દીપકની જેમ જ આચાર્ય શિષ્યો માટે સામાયિક વગેરે મૃતને આપીને તેમને શ્રુતશાલી બનાવે છે, અને પોતે પણ શ્રતથી યુક્ત રહે છે, તે મૃત તેમના માટે નષ્ટ થાય નહિ. આ પ્રમાણે શ્રત હાયક આચાર્યને જે ઉપગ છે, તે આગમરૂપ છે, અને વાક અને કાય