________________
अनुयोगन्द्रिका टीका सूत्र २४३ सम्प्रत्यक्षोणनिररूपणम् अथ किं तत् आगमतो द्रव्याक्षीण ? आगमतो द्रव्याक्षीणं यस्य खलु अक्षीणमिति पदं शिक्षितं जितं मितं परिजितं यावत् तदेतत् भागमतो द्रव्याक्षीणम् । अथ किं तत-नो आगमतो द्राक्षीणं १ नो आगमतो द्रव्याक्षीणं त्रिविधं प्रज्ञप्तं, तद्यथा ज्ञायकशरीरद्रव्याक्षीणं भव्यशरीरद्रव्याक्षीणं ज्ञायकशरीरभन्यशरीरव्यतिरिक्त द्रव्याक्षीणम् । अथ किं तत् ज्ञायकशरीरद्रव्याक्षीणम् ? ज्ञायकशरीर
उत्तर--(दवशीणे दुविहे पण्गत्ते) द्रव्य अक्षीण दो प्रकार का कहा है । (तं जहा) जैसे-(आगमओय नो आगमओय ) एक आगम से और दूसरा नो आगम से । (से किंतं आगमओ दन्वज्झीणे ?) हे भदन्त ! आगम से द्रव्य अक्षीण का क्या स्वरूप है ? (आगमओ दवज्झीणेजस्स अज्झीणे त्ति पर्य सिक्खियं जियं मियं परिजियं जाव से तं आगमभो दव्वज्झीणे) आगम से द्रव्य अक्षीण का स्वरूप इस प्रकार से है-जिसने अक्षीण इस पद को सीख लिया है, जित मित परिजित आदि किया है, वह आगम से द्रव्य अक्षीण है । (से कितं नो आगमओ.दव्वज्झीणे १) हे भदन्त ! नो आगम से द्रव्य अक्षीण का क्या स्वरूप है ?
उत्तर-(नो आगमओ दव्यज्झीणे तिविहे पण्णत्ते) नो आगम से द्रव्य अक्षीण तीन प्रकार का कहा गया है । (तं जहा) जैसे-(जाणय सरीरदग्वज्झीणे, भवियसरीरंदवज्झीणे, जाणयसरीरभवियसरीर वहरित्ते वज्झीणे) ज्ञायकशरीर द्रव्य अक्षीण, अन्धशरीर द्रव्यअक्षीण
तर:- दिव्वज्झीणे दुविहे पण्णत्ते) द्रव्य पक्षीना मे । .. जिभ (बागमओ य नो आगमओ य) : भागमा भने द्वितीय नो मामयी (से किं तं आगमओ दुव्वज्झीणे ) है मत! भासमथा द्रव्य अक्षीनु स्व३५ छ ? (आगमओ दव्वज्झीणे-जस्स गं अज्झीणे त्ति पयं सिक्खियं जिय मिय परिजय जाव से तं वागमओ दन्वज्झीणे) આગમથી દ્રવ્ય અક્ષણનું સ્વરૂપ આ પ્રમાણે છે. જેણે અક્ષીણ આ પદને શીખી લીધેલ છે. જિત, મિત, પરિજિત વગેરે કરેલ છે, તે આગમથી દ્રવ્ય भक्षी छ. (से कि त नो भागमओ दवज्झीणे १) है त । આગમથી દ્રવ્ય અક્ષણનું સ્વરૂપ કેવું છે ?
Gत्तर:-(नो आगमओ दवझीणे तिविहे पण्णत्ते) न मामयी द्रव्य पक्षाना त्रामामा छे. (जहा) रेभ (जाणयसरीर दवझीणे, भवियसरीरदब्धझोणे जाणयसरीरभवियसरीरवहरिते दम्वन्झीणे) ज्ञाय: शरीर દ્રવ્ય અફીણુ, ભવ્ય, શરીર દ્રશ્ય અક્ષણ અને જ્ઞાયકશરીર શરીર વ્યતિ