________________
૪૨
अनुयोगद्वारसूत्रे आगमओ भावज्झीगे - जाणए उवउत्ते । से तं आगमओ भावउझीणे। से किं तं नो आगमओ भावज्झीणे ? नो आगमओ भावज्झीणे- "जह दीवा दीवसयं, पइप्पए दिप्पए य सो दीवो । दीवसमा आयरिया, दिव्यंति परं च दीवंति ॥ १ ॥” से तं नो -आगमओ भावज्झणे । से तं भावज्झीणे, से तं अज्झीणे ॥ २४३॥
छाया - अय किं तत् अक्षीणम् ? अक्षीणं चतुत्रिंधं मज्ञप्तं, तद्यथा - नामाक्षीणं, स्थापना क्षीणं, द्रव्याक्षीणं, भावाक्षीणम् । नामस्थापने पूर्व वर्णिते । अथ किं तत् द्रव्याक्षीणम् ? द्रव्याक्षीणं द्विविधं मज्ञप्तं, तद्यथा - आगमतच नो आगमतश्च ।
अब सूत्रकार ओघनिष्पन्न जो दूसरा भेद अक्षीण है-उसका निरूपण करते है--'से किं त' अझीणे' इत्यादि ।
शब्दार्थ - - ( से किं तं अज्झीणे) हे भदन्त ! अक्षीण का स्वरूप है ।
क्या
उत्तर- (अज्झीने चउठिहे पण्णत्ते) अक्षीण चार प्रकार का कहा है। (त जहा जैसे (णामझीणे ठावणझीणे दव्वझीणे भावज्झीने) नाम अक्षीण, स्थापना अक्षीण, द्रव्य अक्षीण, और भाव अक्षीण (नामठवणाओ पुत्रं वण्णियाओ) नाम अक्षीण और स्थापना अक्षीण का -स्वरूप पूर्व में वर्णित नाम आवश्यक और स्थापना आवश्यक के जैसा जानना चाहिये । (से किं तं व्यज्जीणे ? ) हे भदन्त ! द्रव्य अक्षीण का क्या स्वरूप है ?
હવે સૂત્રકાર એઘનિષ્પન્નના જે દ્વિતીય ભેદ અક્ષીણુ છે. તેનુ' नि३५ ४२ छे. - 'से किं त' अज्झीणे' इत्यादि ।
શબ્દા :- - (से किं तं अज्झीणे) हे लहांत | भक्षीबुनु स्व३५ ठेवु छे ? उत्तर :- (अज्झीणे चउव्विहे पण्णत्ते) भक्षीषु यार प्रहारथी हेवामां भावे छे. (त जहा) ने भडे (नामज्झीणे, ठवणज्झीणे, दव्वझीणे, भावज्झीने) नाभं अक्षीय, स्थापना अक्षीय, द्रव्य अक्षीय, भने भाव अक्षीय, (नाम उत्रणाओ पुव्वं वृष्णियाओ) नाम, अक्षीय भने स्थापना अक्षीथुनु ११३५ પહેલાં વર્ણિત, નામ આવશ્યક અને સ્થાપના આવશ્યકની જેમ જ જાણી લેવુ
मे. (से. किं दव्वज्झीप १) डे महंत ! द्रव्य अक्षीनुं स्वय ठेवु छे १
0.0