________________
.७३६
अनुयोगबारसूत्रे इति । तत्र-ओघनिष्पन्न:-अध्ययनम् , अक्षीणम् , आया, क्षपणा, इति चतुर्विधः । अध्ययनादीनि चत्वार्यपि सामायिकचशितिस्तवादीनां श्रुनविशेषाणां सामान्याभिधानानि । तथाहि-यदेव सामायिकम् अध्ययनमित्युच्यते तदेव अक्षीणं, तदेव आया, तदेव क्षेपणा चेति । एवं चतुर्विंशतिस्तवादिष्वपि बोध्यम् तत्र अध्ययन नामाध्ययनस्थापनाध्ययनद्रव्याध्ययनभावाध्ययनेति चतुर्विधम् । तन नामाध्ययनस्थापनाध्ययनद्रव्याध्ययनानि नामावषकस्थापनावश्यकद्रव्या
उत्तर-(ओहनिफण्णे चउविहे पण्णत्ते) ओघनिरूपननिक्षेप चार प्रकार का होता है-(तं जहा) जैसे-(अज्झयणे. अज्झीणे, आए, खवणा) अध्ययन, अक्षीण, आय, क्षपणा । ये अध्ययन आदि चारों भी सामायिक, चतुर्विशतिस्तत्र आदिरूप जो श्रुनविशेष हैं, उनके सामान्य नाम हैं। जैसे जो सामायिक अध्ययन कहलाता है वही अक्षीण, वही. आप, और यही क्षपणो कहलाता है। इसी प्रकार से चतु. विंशतिस्तव आदिकों में भी जानना चाहिये । (से कि तं अज्झयणे ?) हे भदन्त ! वह अध्ययन क्या है ?
उत्तर-(अज्झायणे चउबिहे पत्ते) अध्ययन चार प्रकार का कहा गया है। (तं जहा) जैसे-जामशरणे, ठवणझपणे, दवज्झ. যী, মাঘী) সার গুম্বন, থানা ঃযন, দু জন और भाव अध्ययन । इनमें (णामढवणामो पुत्वं यणियाओ) नाम
उत्तर--(ओहनिष्फण्णे चउबिहे पण्णत्ते) साधनिष्पन्न निA५ यार प्रश्न डाय छे. (त' जहा ) मते (अज्झयणे, अज्झीणे, आए, खवणा' અધ્યયન, અક્ષીણુ, આય અને ક્ષ પણ આ અધ્યયન વગેરે ચારે ચાર પણ સામાયિક, ચતુર્વિશતિસ્તવ વગેરે રૂપ જે શ્રુત વિશેષે છે, તેના સામાન્ય નામે
છે. જેમ કે જે સામાયિક અધ્યયન કહેવામાં આવે છે. તે જ અક્ષણ, તેજ આય અને તેજ ક્ષપણ કહેવાય છે આ પ્રમાણે ચતુશિતિસ્તવ આદિકમાં पy amela नये (से किं तं अज्झयणे) 3 महन्त ! ते अध्ययन शु ?
6त्तर-(अज्झयणे चउब्धिहे पण्णत्ते) अध्ययन, यार सेवामा साया. (तं जहा) २५ (णामायणे, ठवणज्झयणे दव्यज्झयणे, भावज्झणे) નામઅધ્યયન, સ્થાપના અધ્યયન દ્રવ્ય અધ્યયન. અને ભાવઅધ્યયન આમાં (नामढवणाओ पुव्वं वणियाओ) नाम अध्ययन मन स्थापना अध्ययन नाम