________________
७१६:
अनुयोगद्वारसूत्रे हूहूकाङ्गम् हूहूकम् उत्पलाङ्गम् उत्पलं पद्माङ्ग पद्मं नलिनाझं नलिन अच्छनिकुराणम् अच्छनिकुरम्, अयुताङ्गम् अपुतं नयुताङ्गं नयुतं प्रयुताङ्गं प्रयुतं चूलिकाङ्ग चूलिका शीर्ष प्रहेलिकाङ्गशीर्षप्रहेलिका पल्योपमं सागरोपमम् आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण अवसर्पिण्युत्सर्पिणीषु समक्तरंति आत्मभावे च । असर्पिण्युत्सर्पिण्यः आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण पुद्गलपरिवर्ते समवतरन्ति आत्मभावे च । पुद्गलपरिवर्त आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण अतीताद्वानागताद्धासु समवतरति आत्मभावे च। अतीताद्धानागताद्धा आत्मसमवतारेण आत्मभावे, समवतरन्ति, तदुभयसमवतारेण स दायां समवतरति आत्मभावे च । स एष कालसमवतारा । अथ कोऽसौ भाव . समवतारः ? भावसमवतारो द्विविधः प्रज्ञतः तद्यथा-आत्मसमवतारश्च तदुभयसमव. तारश्च । क्रोध आत्मसमवतारेण आत्मभावे समवतरनि, तदुभयसमवतारेण माने समवितरति आत्मभावे च । एवं मानो माया लोमो रागो मोहनीयम् अष्टकम प्रकृतयः, आत्मसमवतारेण आत्मभावे समवतरति तदुभयसमवतारेण पविधे भाने समबतरन्ति आत्मभावे च । एवं पविधो भावः, जीवा, जीवास्तिकाय भास्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण सर्वद्रव्येषु समवतरति मात्मभावे च । अत्र संग्रहणीगाथा- -
क्रोधो मानो माया, लोमो रागश्च मोहनीयं च ।
प्रकृति भावो जीवो, जीवास्तिकायो द्रव्याणि च ॥१॥ . स एष भावसमवतारः । स एष समवतारः । स एष उपक्रमः । उपक्रम इति प्रथम द्वारम् ॥सू०२४१॥ .
. टीका--'से कि तं' इत्यादि- अथ कोऽसौ क्षेत्रसमवतारः ? इति शिष्य प्रश्नः । उवरयति-क्षेत्र समवतार:धर्मादीनां द्रव्याणां यत्र चिर्भवति तत्क्षेत्रम् तस्य समवतारा, स च आत्मसमव.. : अब सूत्रकार क्षेत्रसमवतार आदिकों का निरूपण करते है--
'से कि तं खेत्तसमोयारे' इत्यादि । : शब्दार्थ--(से कि तं खेत्तसमोयारे ?) हे भदन्त ! वह पूर्वप्रक्रान्त क्षेत्र समवतार क्या है ? ..सूर सभवतार मानु नि३५५ ४२ छ.
से किं तं खेत्तसमोयारे' इत्यादि ।
Avail:--(से किं तं खेत्तसमोयारे :१) = I a प्रान्त दूत्र सभपता है ?