________________
૬.
अनुयोगद्वारसूत्रे
व्वयं | उज्जुसुओ दुविहं नत्तव्यं इच्छ, तं जहा - ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवन्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्या, नत्थि तिविहा वत्तव्वया । तिणि सद्दणया एवं ससमयवसव्त्रयं इच्छंति, नत्थि परसमयवत्तद्वया, कम्हा ? जम्हा परसमए अणट्टे अहेऊ असम्भावे अकिरिए उम्मग्गे अणुवएसे मिच्छादंसणमितिकट्टु, तम्हा सव्त्रा ससमयवन्त्तव्वया, णत्थि परसमयत्रत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । से त्तं वत्तव्त्रया ॥सू० २३८ ॥
छाया- - अथ का सा वक्तव्यता ? वक्तव्यता- त्रिविधा प्रज्ञप्ता, तद्यथास्त्रसमयवक्तव्यता परसमयवक्तव्यता स्वसमयपरसमयवक्तव्यता । अथ का सा स्त्रसमयवक्तव्यता ? स्वसमयवक्तव्यता यत्र खलु स्वसमयः आख्यायते मज्ञाप्यते प्ररूप्यते दर्श्यते निदश्यते उपदर्श्यते । सा एषा स्वसमयवक्तव्यता । अथ का सा परसमयवक्तव्यता ? परसमयवक्तव्यता-यत्र खलु परसप्रयः आख्यायते यावत् उपदर्श्यते । सैषा परसमयवक्तव्यता । अथ का सा स्वसमयपरसमयवक्तव्यता ? स्त्रसमयपर समयवक्तव्यता - यत्र खलु स्त्रसमयः परसमयः आख्यायते यावत् उपदश्यते । सा एषा स्वसमयपर समयवक्तव्यता ।
इदानों को नयः कां वक्तव्यतामिच्छति ? तत्र नैगम संग्रहव्यवहाराः त्रि विधां वक्तव्यतामिच्छन्ति ? तद्यथा - स्वसमयवक्तव्यतां परसमयवक्तव्यतां स्वस मयपरसमयवक्तव्यताम् । ऋजुमूत्रं द्विविधां वक्तव्यता मिच्छति, तद्यथा - स्वसमयवक्तव्यतां परसमयवतव्यताम् । तत्र खल. या सा स्वसमयवक्तव्यता सा स्वसमयं प्रविष्टा, या सा परसमयवक्तव्यता सा परममयं प्रविष्टा । तस्मात् द्विविधा वक्तव्यता, नास्ति त्रिविधा वक्तव्यता । त्रयः शब्दनयाः एकां स्वसमयवक्तव्यता मिच्छन्ति, नास्ति परसमयवक्तव्यता । कस्मात् ? यस्मात् परसमयः अनर्थः अहेतुः असद्भावः अक्रियः उन्मार्गः अनुपदेशो मिथ्यादर्शनमिति कृत्वा तस्मात् सर्वा स्वसमयवक्तव्यता, नास्ति परसमयवक्तव्यता । नास्ति स्वसमयवक्तव्यता सा एषा वक्तव्यता ॥ मु० २३८ ॥
BA