________________
अनुयोग द्वीन्द्रियजा गत्यादिना त उच्यते। प्रमाणं RA प्रमाणं निप्रमाणद्वारमा भाह-प्रमाणे
जोगवन्द्रिका टीका सूत्र २३८ वक्तव्यताद्वारनिरूपणम् यजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खमायोग्यं तिर्यदिनामकर्मनीचै!वलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति अनुभवन्ति,
यन्ते। प्रकृतमुपसंहरति-तदेतद् भापमाणमिति। इत्थं सभेदं संख्या गं प्ररूपितमिति सूचयितुमाह-तदेतत् संख्यापमाणमिति। इत्थं सभेदं भाव
निरूपितमिति सूचयितुमआइ-तदेतद् भाव प्रमाणमिति । इत्थं च समस्त गद्वारमुपसंहृतमिति सूचयितुमाह-तदेतत् पमाणमिति । अमुमेवार्थ स्पष्टयितु-प्रमाणेति पदं समाप्तमिति । सम्पूर्ण प्रमाणद्वारमित्यर्थः ॥५० २३७।। अथ क्रमप्राप्तमुपक्रमस्य चतुर्थ भेदं वक्तव्यताद्वारं निरूपपति
मूलम्-से किं तं बत्तव्यया ? वत्तव्वया-तिविहा पण्णत्ता, जहा-ससमयवत्तव्वया परसमयवन्तव्वया ससमयपरसमयतब्बया। से किं तं ससमयक्त्तव्वया? लप्समयवत्तठवया-जत्थ
ससमए आघविजइ पण्णविजइ परूविज्जह दसिज्जइ निदसिज्जइ उवंदसिज्जइ। से तं ससमयवत्तव्वया। से किं तं परसमयवत्तव्वया? परसमयवत्तव्वया-जत्थ णं परसमए
आपविज्जइ जाव उवदंसिज्जइ । ले तं परसमयबत्तव्वया । से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्ययाजत्थ णं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ । से तं ससमयपरसमयवत्तवया । इयाणी को णओ कं वत्तव्वयं इच्छइ ? तत्थ णेगमसंगहववहारा तिविहं वत्तव्वयं इच्छंति, तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तग्रहण हुआ है। उपलक्षण होने से इससे द्वीन्द्रिय जाति, औदारिक शरीर औदारिक अंगोपाङ्ग आदि गृहीत हुए है ॥. सू० २३७ ॥ તિર્યગતિ નામ કર્મનું અને નીચ ગોત્રનું ગ્રહણ થયેલ છે. ઉપલક્ષણ હેવાથી આનાથી શ્રીન્દ્રિય જાતિ ઔદારિક શરીર, દારિક અંગોપાંગ વગેરે પણ ગૃહીત થયેલ છે. તે સૂ. ૨૩૭ છે