________________
६८२
अनुयोगद्वारस्त्रे सिद्धिका गुणिता, अर्थात्-अन्योऽन्याभ्यासः कृतः-जघन्यकयुक्तानन्तकगतरूपराशिस्तावतेत्र राशिना गुणित इति तावत्पर्यन्तम् एवं गुणना यो राशिनिष्पन्नः स जघन्यकमनन्तानन्तकं भवति, स गुणितराशिः रूपोनाएकेन सर्ष पेण ऊना उत्कर्षक युक्तानन्तकं भवति । अमुमेवार्थ शब्दान्तरेणाह-अथवा जघन्यकमनन्तानन्तकमित्यादि । अथ शिष्यो जघन्यकम् अनन्तानन्तकं कियद् भवति ? इति पृच्छति । उत्तरयति-जघन्यकेन युक्तानन्त केन इत्यादि । अर्थः पूर्ववद बोध्यः। ततः परम्-जघन्यकानन्तानन्तकात् परतोऽनन्तानन्तकस्य सर्वाण्यपि स्थानानि अजघन्यानुत्कर्ष काणि भवन्ति । उत्कर्ष कम् अनन्तानन्तकंतु नास्त्येवेति बोध्यम्। केचित्तु उत्कर्षकमपि अनन्तानन्तकमिच्छन्ति । ते हि एवं प्रतिपादयन्ति-जघन्य. कस्य अनन्तानन्तकस्य वर्गः क्रियते । तस्य वर्गस्थापि वर्गः क्रियते । ततो वर्ग:
उत्तर-(जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिया अण्णमण्णबभास पडिपुण्णो जहण्णय अणंताणतयं होइ) जघन्य युक्तानन्तक से अभवसिद्धिक अर्थात् जघन्य युक्तानंतकको गुणो, और इससे जो राशि प्राप्त हो, उसमें से एक सपरूप अंक कम मत करो, यहीजघन्य अनंतानंतककाप्रमाण हैं। (अहवा-उक्कोसए जुत्ताणतए रुवं पक्खित्तं जहण्णय अणंताणतयं होइ-तेण परं अजहण्णमणुक्कोसथाई ठाणाई-से तं गण. णासंखा) उस्कृष्ट युक्तानन्तक के प्रमाण में एक सर्षपरूप अंक जोडने पर जघन्य अनन्तानन्तक होता है। जघन्य अनन्तानन्तक से आगे अनंता. नन्तंक के समस्तस्थान अजघन्यानुस्कृष्ट अनंतानन्तक के होते हैं। उत्कृष्ट अनन्तानन्तक नहीं होता है। कोई २ उत्कृष्ट अनन्तानन्तक भी मानते है। इस विषय में उनका ऐसा कहना है कि जघन्य अनंतानन्त का
GR:- (जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिया अण्णमण्णभासो पडिपुण्णो जहण्णयं अर्णताणतयं होइ) धन्य . युतानी જઘન્ય યુકતને ગુણાકાર કરે અને આ ગુણાકારથી જે રાશિ પ્રાપ્ત થાય, તેમાંથી એક સર્ષવ રૂ૫ અંક પણ એઓ કરે નહિ, એજ જઘન્ય मनतात प्रमाण छ. (अहवा नकोसए जुत्ताणंतए रूवं पक्खित्तं जहः ज्णयं अर्णताणंत्तयं होइ-तेण परं अजहण्णमणुक्कोनयाई ठाणाई-से तं गणणा संखा) GBPट युस्तान3ना प्रभाभा मे सक्ष५ ३५ ४ वाथी જઘન્ય અનન્તાનંતક થાય છે. જઘન્ય અનન્તાનન્તકની આગળ અનતાનંતકના બધાં સ્થાને અજઘન્યાનનુcકૃષ્ટ અનંતાનંતક હોય છે. ઉત્કૃષ્ટ અનંન્તાનન્તક હોતું નથી. કોઈ કઈ ઉત્કૃષ્ટ અનંતાનંતકને પણ માને છે. આ સંબંધમાં તેમનું એવું કહેવું છે કે જઘન્ય અનંતાનંતકને વર્ગ કરો. આનાથી જે