________________
अनुयोगधन्द्रिका टीका सुत्र २३६ अष्टविधानंतकनिरूपणम्
तक भवति, अथवा उत्कर्ष के युक्तानन्तके रूपं प्रक्षिप्तं जघन्यकम् अनन्तानन्तक भवति, ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि। सा एषा गणनासंख्या ।२३६।
टीका- 'जहण यं परिताणतयं' इत्यादि
अथ अनन्तकस्य प्रथमभेदं जिज्ञासितुकामः शिष्यः पृच्छति-जघन्यक परीतानन्तक कियद् भवति ? इति। उत्तरयति-जघन्यकाऽसंख्येयासंख्येयक मात्राणां राशीनामित्यादि। अस्यार्थः पूर्ववद् बोध्यः । ततः परम् अजघन्यानु. कर्ष काणि स्थानानि भवन्ति, यावत् ए कोतरिकया वृद्धया उत्कर्षक परीतानन्तक' न प्राप्नोति । अथ उत्कर्ष कपरीतानन्तकं कियद् भवति ?, इति शिष्यप्रश्नः । उत्तरयति-'जहण्णय' इत्यादि । जघन्यके परीवानन्तके यावन्ति रूपाणि भवन्ति हावसंख्यकानां राशीनां पूर्ववदन्योऽन्याभ्यासः अन्योऽन्यगुणनया जातो यो राशिः स जघन्यक युक्तानन्तकं भवति, स राशी रूपोन: अपसारितकसर्षपः उत्कर्षक परीवानन्तकं भवति । असुमेवार्थ शब्दान्तरेणाह-अथवा जघन्य युक्ता नन्तक रूपोनम्-उत्कर्षक परीतानन्तक भवतीति । जघन्य युक्तानन्तक कियद् भवति ? इति शिष्येण पृष्ट उत्तरयति-'जहणयं परिताणतयं' इत्यादि । अर्थः स्पष्टः । तथा-अभवसिद्धिका अपि तावन्त एव भवन्ति । अयं भाव:-जघ. न्यकयुक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवाः केवलिना तावन्द एवोक्ताः। ततः परम् अजघन्यानुत्कर्षकाणि स्थानानि भवन्ति यावद एकोत्तरिकया वृद्धया उत्कर्ष के युक्तानन्तकं न भवतीति । उत्कर्ष के युक्तानन्तकं कियद् भवति ? इति शिष्यप्रश्नः। उत्तरयति-जघन्यकेन युक्तानन्तकेन अभव: पर जो राशि आवे वह जघन्य अनन्तानन्तक में से एक सर्षपरूप अंक कम कर दो से उत्कृष्ट युक्तानन्तक होता है । (अहवा-जहण्णयं अणंताणतय रुवणं उक्कोसयं जुत्ताणतयं होइ) अथवा-एक सर्षपरूप अंक कम जघन्य अनंतानन्तक उत्कृष्ट युक्तनन्तक होता है । इसका तात्पर्य यहीं पूर्वोक्तरूप से है । (जहणणयं अर्णताणतयं केवइय होइ ?) हे अदन्त! जघन्य अनन्तानन्तक कितना होता है ?
ભ્યાસ રૂપથી ગુણાકાર કરો. આ પ્રમાણે કરવાથી જે રાશિ આવે તે જઘન્ય અનંતાનંતક છે. આ જઘન્ય અનંતાનંતકમાંથી એક સર્ષ૫ રૂપ અંક ઓછો उता Grge युतानत थाय छे. (अहवा-जहण्णयं अणंताणतयं स्वूर्ण सकोसयं जत्ताणतयं होइ) अथवा मे स५५ ३५.२४ माछ। धन्य ભૂતાન તક ઉત્કૃષ્ટ યુકતાનંતક હોય છે. આનું તાત્પર્ય પહેલાની જેમ .छ, (जहण्णयं अगताणतये केवइयं होइ १) . महन्त ! धन्य मानताવકનું પ્રમાણ કેટલું હોય છે ?
अ० ८६