________________
अनुयोगद्वारसूत्रे हि-दन्ताश्च ओष्ठौ चेति दन्तोष्ठम् , स्तनौ च उदरं चेति स्तनोदरम् । उभयत्रापि माण्यङ्गत्वादेकवहादः। वस्त्रं च पात्रं चेति वस्त्रपात्रम् | "जातिरपाणिना"-मित्येकवदावः । अश्वाश्च महिपाश्चेति अश्वमहिपम्, अहिश्च नकुलंचेति-अहिनकुलम् । "येषां च विरोधः शाश्वतिकः" इत्येकवद्भावः। एवमन्यान्यप्युदाहरणानि स्वयमभ्यूह्यानि । तथा-फुल्ला: पुष्पिताः अस्मिन् गिरौ कुटजकदम्नाः सोऽयं
उत्तर-(दंदे दंता य ओट्ठा य दंतोटुं, धणाय उरे य, थणोदरं वत्थं य पत्तं य वत्थपत्तं, आसाय महिसाय आसमाहिसं, अही य नाला य अहिनउलं-सेत्तं दंदे समासे) बन्छ समास इस प्रकार से है-दन्ताश्च औष्ठौ च इति दन्तोष्ठम् - स्तनौ च उदरं च इति स्तनोदरम् 'यहां दोनों जगह प्राणी का अंग होने के कारण "प्राण्यङ्गत्वात् " इस सूत्र से एकवद्भाव हुआ है । "वस्त्रं च पात्रं च इति वस्त्रपात्रम् यहां पर जातिरमाणिनाम्" इस सूत्र से एकवद्भाव हुआ है।"अश्वाश्च महिषाश्च इति अश्वमहिषम अहिश्च नकुलं च इति अहिनकुलम् ॥ यहां पर "येषां च विरोधः शाश्वतिकः" इस नियमानुसार एकवद्भाव हुआ है। इसी प्रकार के और भी उदाहरण कल्पित कर लेना चाहिये । इस प्रकार यह बन्ध समास है । (से किं तं याब्धीही समासे) हे भदन्त ! बहुब्रीहिं समोस क्या है ? .. उत्तर-(बहुव्वीहीसमासे ) बहुव्रीहि समास इस प्रकार से है(फुल्ला इममि गिरिमि कुडयकयंया सो इमो गिरी फुल्लकुलयकयंषो)
उत्तर-(ददे देता य ओढाय दंतोटुंथणाय सदरं य थणोदरं वत्थं य पत्तं य वत्थपत्त, आसा य महिसाय आसमहिसं अही य नउठा य अहिनहुलं, से तं 'दंदे समासे) & समास मा प्रभारी छ. "दन्ताश्च औष्ठौ च इति दन्तोष्ठम् , स्तनौ च उदरं च इति स्तनोदरम्.” अड़ी स-२ सभासोमा प्राणीमान भने
पाथी 'प्राण्यङ्गत्वात् । मासूत्रथी विमा ये छे. "च पात्रं 'च इति वनपात्रम्' ही 'जातिरमाणिनाम् ' या सूत्रथामा । छ. "अवाश्च महिषाश्च इति अश्वमहिषम्, अहिश्य नकुलं च इति अहिनकुलम्' अही 'येषां च विरोधः शाश्वतिकः' नियम भुराण मेपला ये छे. આ પ્રમાણે બીજાં ઉદાહરણ માટે પણ જાણી લેવું જોઈએ આ પ્રમાણે આ
भास छ. (से किं तं बहुब्वीही समासे) 3 RE ! Halle समास शु?
तर-(बहु०वीही समासे) मा सभास मा प्रमाणे 2. (फुल्ला इमंमि गिरिमि कुडय कयंवा सो इमो गिरी फुल्लकुडयकयंत्रो) मा ५१ त ५२