________________
अनुयोगद्वारसूत्रे अय पूर्वोक्तमष्टविधमनन्तक प्ररूपयति
मूलम्-जहण्गयं परित्ताणतयं केवइयं होइ ? जहणणयं असंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णमासो पडिपुण्णो जहणणयं परित्तागतयं होइ, अहवा उक्कोसए असंखेज्जासंखेज्जए रूवं पक्खित्तं जहाणशं परित्ताणतयं होइ । तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्ताणतयं ण पावइ । उक्कोप्लयं परित्ताणतयं केवइयं होइ ? जहण्णयपरिताणतयमेत्ताणं रासीणं अण्णमणभासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहवा जहवणयं जुत्ताणतयं रूवूणं उक्कोलयं परित्ताणतयं होइ। जहण्णयं जुत्ताणतयं केवइयं होइ ? जहण्णयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णमासो पडिपुषणो जहएणयं जुत्ताणतयं होइ, अहवा उक्कोसए परिताणंतए रूवं पक्खित्तं जहण्णयं जुत्ताणंतयं होइ। अभरसिद्धियावि तत्तियाहोति । तेण परं अजहण्णमणुक्कोलयाई ठाणाई जाव उक्कोसयं जुत्ताणतयं ण पावइ । उक्कोतयं जुत्ताणतयं केवइयं होइ ? जहण्णएणं जुताणंतएणं अभवसिद्धिया गुणिया अण्णमण्णभासो रूवूणो उक्कोलयं जुत्ताणतयं होइ, अहवा जहागयं अगंताणतयं रूवूर्ण उककोलयं जुत्ताणतयं होई । जहण्णयं अणंताणतयं केवइयं होइ ? जहण्णएणं जुत्ताणतएणं अभवसिद्धिया अनियणिमणगनासोपडिपुण्णो जहणगयं अतागंतयं होड़, EDISCHASE अहवा उक्कोसए जुत्ताणतए रूवं पक्खित्तं जहपणयं अणताणं.