________________
अनुयोगद्वारसूत्र सुथपरिमाणसंखा-अणेगविहा पण्णता, तं जहा-पजवसंखा, अक्खरसंखा, संघायसंखा, पयसंखा, पायसंखा, गाहासंखा, सिलोगसंखा, वेढसंखा, निज्जुत्तिसंखा, अणुओगदारसंखा, उद्देसगसंखा, अज्झयणसंखा, सुयक्खंधसंखा, अंगसंखा । से तं कालियसुयपरिमाणसंखा। से किं तं दिट्ठिवायसुयपरिमाणसंखा? दिट्रिवायसुयपरिमाणसंखा-अणेगविहा पण्णता, तं जहा-पज्ज. वसंखा जाव अणुओगदारसंखा, पाहुडसंखा, पाहुडियासंखा, पाहुडपाहुडियासंखा, वत्थुसंखा। से तं दिट्टिवायसुयपरिमाणसंखा। से तं परिमाणसंखा । से किं तं जाणणासंखा ? जाणणासंखा-जो जं जाणइ, तं जहा-लदं सद्दिओ, गणियं गणिओ, निमित्तं नेमित्तिओ, कालं कालणाणी, वेज्जयं वेज्जो। से तं जाणणासंखा ॥सू०२३२॥
छाया-अथ का सा परिमाणसंख्या ?, परिमाणसंख्या-द्विविधा प्रज्ञप्ता, तद्यथा-कालिकश्रुतपरिमाणसंख्या दृष्टिवादश्रुतपरिमाणसंख्या च । अथ का सा कालिकश्रुतपरिमाणसंख्या १, कालिकश्रुनपरिमाण संख्या-अनेकविधा मज्ञप्ता, तद्यथा-पर्यायसंख्या, अक्षरसंख्या, संघातसंख्या, पदसंख्या, पादसंख्या. गाथासंख्या, श्लोकसंख्या, वेष्टसंख्या, नियुक्तिसंख्या, अनुयोगद्वारसंख्या, उद्देशकसंख्या, अध्ययनसंख्या, श्रुतस्कन्धसंख्या, अगसंख्या । सा एपा कालिकश्रुतपरिमाणसंख्या । अथ का सा दृष्टिबादश्रुतपरिमाणसंख्या? दृष्टिवादश्रतपरि. माणसंख्या-अनेकविधा प्रज्ञप्ता, तधया-पयेवसंख्या यावत् अनुयोगद्वारसंख्या. माभृतसंख्या, माभृतिकासंख्या, प्राभृतमाभूतिकासंख्या, वस्तुसंख्या । सा एषा दृष्टिवादश्रुतपरिमाणसंख्या। सा एषा परिमाणसंख्या । अथ का सा ज्ञानसंख्या यो यत् जानाति, तद्यया-शब्दं शाब्दिक: गणितं गणिका, निमित्तं नैमित्तिका, कालं कालशानी, वैद्यकं वैयः । सा एषा ज्ञानसंख्या ॥२३२॥